426

brahmovāca:

BRP125.025.1 evaṃ bruvatyāṃ tasyāṃ tām āha dakṣiṇadikpatiḥ || 25 ||

yama uvāca:

BRP125.026.1 varaṃ varaya bhadraṃ te dāsye 'haṃ manasaḥ priyam || 26 ||

brahmovāca:

BRP125.027.1 yamasyeti vacaḥ śrutvā sā tam āha pativratā || 27 ||

ulūky uvāca:

BRP125.028.1 bhartā me veṣṭitaḥ pāśair daṇḍenābhihatas tava |
BRP125.028.2 tasmād rakṣa suraśreṣṭha putrān bhartāram eva ca || 28 ||

brahmovāca:

BRP125.029.1 tadvākyāt kṛpayā yukto yamaḥ prāha punaḥ punaḥ || 29 ||

yama uvāca:

BRP125.030.1 pāśānāṃ cāpi daṇḍasya sthānaṃ vada śubhānane || 30 ||

brahmovāca:

BRP125.031.1 sā provāca yamaṃ devaṃ mayi pāśās tvayeritāḥ |
BRP125.031.2 āviśantu jagannātha daṇḍo mayy eva saṃviśet |
BRP125.031.3 tataḥ provāca bhagavān yamas tāṃ kṛpayā punaḥ || 31 ||

yama uvāca:

BRP125.032.1 tava bhartā ca putrāś ca sarve jīvantu vijvarāḥ || 32 ||

brahmovāca:

BRP125.033.1 nyavārayad yamaḥ pāśān āgneyāstraṃ tu havyavāṭ |
BRP125.033.2 kapotolūkayoś cāpi prītiṃ vai cakratuḥ surau |
BRP125.033.3 āhatuś ca dvijanmānau vriyatāṃ vara īpsitaḥ || 33 ||

pakṣiṇāv ūcatuḥ:

BRP125.034.1 bhavator darśanaṃ labdhaṃ vairavyājena duṣkaram |
BRP125.034.2 vayaṃ ca pakṣiṇaḥ pāpāḥ kiṃ vareṇa surottamau || 34 ||
BRP125.035.1 atha deyo varo 'smākaṃ bhavadbhyāṃ prītipūrvakam |
BRP125.035.2 nātmārtham anuyācāvo dīyamānaṃ varaṃ śubham || 35 ||
BRP125.036.1 ātmārthaṃ yas tu yāceta sa śocyo hi sureśvarau |
BRP125.036.2 jīvitaṃ saphalaṃ tasya yaḥ parārthodyataḥ sadā || 36 ||
BRP125.037.1 agnir āpo raviḥ pṛthvī dhānyāni vividhāni ca |
BRP125.037.2 parārthaṃ vartanaṃ teṣāṃ satāṃ cāpi viśeṣataḥ || 37 ||
BRP125.038.1 brahmādayo 'pi hi yato yujyante mṛtyunā saha |
BRP125.038.2 evaṃ jñātvā tu deveśau vṛthā svārthapariśramaḥ || 38 ||
BRP125.039.1 janmanā saha yat puṃsāṃ vihitaṃ parameṣṭhinā |
BRP125.039.2 kadācin nānyathā tad vai vṛthā kliśyanti jantavaḥ || 39 ||
BRP125.040.1 tasmād yācāvahe kiñcid dhitāya jagatāṃ śubham |
BRP125.040.2 guṇadāyi tu sarveṣāṃ tad yuvām anumanyatām || 40 ||

brahmovāca:

BRP125.041.1 tāv āhatur ubhau devau pakṣiṇau lokaviśrutau |
BRP125.041.2 dharmasya yaśaso 'vāptye lokānāṃ hitakāmyayā || 41 ||

pakṣiṇāv ūcatuḥ:

BRP125.042.1 āvābhyām āśramau tīrthe gaṅgāyā ubhaye taṭe |
BRP125.042.2 bhavetāṃ jagatāṃ nāthāv eṣa eva paro varaḥ || 42 ||