429

brahmovāca:

BRP126.023.1 nety uktvānyonyam ṛṣayo jagmuḥ kṣīrodaśāyinam |
BRP126.023.2 tuṣṭuvur vividhaiḥ stotraiḥ śaṅkhacakragadādharam || 23 ||

ṛṣaya ūcuḥ:

BRP126.024.1 yo veda sarvaṃ bhuvanaṃ bhaviṣyad |
BRP126.024.2 yaj jāyamānaṃ ca guhāniviṣṭam |
BRP126.024.3 lokatrayaṃ citravicitrarūpam |
BRP126.024.4 ante samastaṃ ca yam āviveśa || 24 ||
BRP126.025.1 yad akṣaraṃ śāśvatam aprameyaṃ |
BRP126.025.2 yaṃ vedavedyam ṛṣayo vadanti |
BRP126.025.3 yam āśritāḥ svepsitam āpnuvanti |
BRP126.025.4 tad vastu satyaṃ śaraṇaṃ vrajāmaḥ || 25 ||
BRP126.026.1 bhūtaṃ mahābhūtajagatpradhānaṃ |
BRP126.026.2 na vindate yogino viṣṇurūpam |
BRP126.026.3 tad vaktum ete ṛṣayo 'tra yātāḥ |
BRP126.026.4 satyaṃ vadasveha jagannivāsa || 26 ||
BRP126.027.1 tvam antarātmākhiladehabhājāṃ |
BRP126.027.2 tvam eva sarvaṃ tvayi sarvam īśa |
BRP126.027.3 tathāpi jānanti na keapi kutrāpi |
BRP126.027.4 aho bhavantaṃ prakṛtiprabhāvāt |
BRP126.027.5 antar bahiḥ sarvata eva santaṃ |
BRP126.027.6 viśvātmanā samparivartamānam || 27 ||

brahmovāca:

BRP126.028.1 tataḥ prāha jagaddhātrī daivī vāg aśarīriṇī || 28 ||

daivī vāg uvāca:

BRP126.029.1 ubhāv ārādhya tapasā bhaktyā ca niyamena ca |
BRP126.029.2 yasya syāt prathamaṃ siddhis tad bhūtaṃ jyeṣṭham ucyate || 29 ||

brahmovāca:

BRP126.030.1 tathety tathā yayuḥ sarve ṛṣayo lokapūjitāḥ |
BRP126.030.2 śrāntāḥ khinnāntarātmānaḥ paraṃ vairāgyam āśritāḥ || 30 ||
BRP126.031.1 sarvalokaikajananīṃ bhuvanatrayapāvanīm |
BRP126.031.2 gautamīm agaman sarve tapas taptuṃ yatavratāḥ || 31 ||
BRP126.032.1 abdaivataṃ tathāgniṃ ca pūjanāyodyatās tadā |
BRP126.032.2 agneś ca pūjakā ye ca apāṃ vai pūjane sthitāḥ |
BRP126.032.3 tatra vāg abravīd daivī vedamātā sarasvatī || 32 ||

daivī vāg uvāca:

BRP126.033.1 agner āpas tathā yonir adbhiḥ śaucam avāpyate |
BRP126.033.2 agneś ca pūjakā ye ca vinādbhiḥ pūjanaṃ katham || 33 ||
BRP126.034.1 apsu jātāsu sarvatra karmaṇy adhikṛto bhavet |
BRP126.034.2 tāvat karmaṇy anarho 'yam aśucir malino naraḥ || 34 ||
BRP126.035.1 na magnaḥ śraddhayā yāvad apsu śītāsu vedavit |
BRP126.035.2 tasmād āpo variṣṭhāḥ syur mātṛbhūtā yataḥ smṛtāḥ |
BRP126.035.3 tasmāj jyaiṣṭhyam apām eva jananyo 'gner viśeṣataḥ || 35 ||