Chapter 127: The sacrificer kidnapped by a demon

SS 213-214

brahmovāca:

BRP127.001.1 devatīrtham iti khyātaṃ gaṅgāyā uttare taṭe |
BRP127.001.2 tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam || 1 ||
BRP127.002.1 ārṣṭiṣeṇa iti khyāto rājā sarvaguṇānvitaḥ |
BRP127.002.2 tasya bhāryā jayā nāma sākṣāl lakṣmīr ivāparā || 2 ||
BRP127.003.1 tasya putro bharo nāma matimān pitṛvatsalaḥ |
BRP127.003.2 dhanurvede ca vede ca niṣṇāto dakṣa eva ca || 3 ||
BRP127.004.1 tasya bhāryā rūpavatī suprabhety abhiviśrutā |
BRP127.004.2 ārṣṭiṣeṇas tato rājā putre rājyaṃ niveśya saḥ || 4 ||
BRP127.005.1 purodhasā ca mukhyena dīkṣāṃ cakre nareśvaraḥ |
BRP127.005.2 sarasvatyās tatas tīre hayamedhāya yatnavān || 5 ||
BRP127.006.1 ṛtvigbhir ṛṣimukhyaiś ca vedaśāstraparāyaṇaiḥ |
BRP127.006.2 dīkṣitaṃ taṃ nṛpaśreṣṭhaṃ brāhmaṇāgnisamīpataḥ || 6 ||
BRP127.007.1 mithur dānavarāṭ śūraḥ pāpabuddhiḥ pratāpavān |
BRP127.007.2 makhaṃ vidhvasya nṛpatiṃ sabhāryaṃ sapurohitam || 7 ||
BRP127.008.1 ādāya vegāt sa prāgād rasātalatalaṃ mune |
BRP127.008.2 nīte tasmin nṛpavare yajñe naṣṭe tato 'marāḥ || 8 ||
BRP127.009.1 ṛtvijaś ca yayuḥ sarve svaṃ svaṃ sthānaṃ makhāt tataḥ |
BRP127.009.2 purohitasuto rājño devāpir iti viśrutaḥ || 9 ||
BRP127.010.1 bālas tāṃ mātaraṃ dṛṣṭvā ātmanaḥ pitaraṃ na ca |
BRP127.010.2 dṛṣṭvā savismayo bhūtvā duḥkhito 'tīva cābhavat || 10 ||
BRP127.011.1 sa mātaraṃ tu papraccha pitā me kva gato 'mbike |
BRP127.011.2 pitṛhīno na jīveyaṃ mātaḥ satyaṃ vadasva me || 11 ||
BRP127.012.1 dhig dhik pitṛvihīnānāṃ jīvitaṃ pāpakarmaṇām |
BRP127.012.2 na vakṣi yadi me mātar jalam agnim athāviśe || 12 ||
BRP127.013.1 putraṃ provāca sā mātā rājño bhāryā purodhasaḥ |
BRP127.013.2 dānavena talaṃ nīto rājñā saha pitā tava || 13 ||
431

devāpir uvāca:

BRP127.014.1 kva nītaḥ kena vā nītaḥ kathaṃ nītaḥ kva karmaṇi |
BRP127.014.2 keṣu paśyatsu kiṃ sthānaṃ dānavasya vadasva me || 14 ||

mātovāca:

BRP127.015.1 dīkṣitaṃ yajñasadasi sabhāryaṃ sapurodhasam |
BRP127.015.2 rājānaṃ taṃ mithur daityo nītavān sa rasātalam |
BRP127.015.3 paśyatsu devasaṅgheṣu vahnibrāhmaṇasannidhau || 15 ||

brahmovāca:

BRP127.016.1 tan mātṛvacanaṃ śrutvā devāpiḥ kṛtyam asmarat |
BRP127.016.2 devān paśye 'thavāgniṃ vā ṛtvijo vāsurāṃs tathā || 16 ||
BRP127.017.1 eteṣv eva pitānveṣyo nānyatreti matir mama |
BRP127.017.2 iti niścitya devāpir bharaṃ prāha nṛpātmajam || 17 ||

devāpir uvāca:

BRP127.018.1 tapasā brahmacaryeṇa vratena niyamena ca |
BRP127.018.2 ānetavyā mayā sarve nītā ye ca rasātalam || 18 ||
BRP127.019.1 jāte parābhave ghore yo na kuryāt pratikriyām |
BRP127.019.2 narādhamena kiṃ tena jīvatā vā mṛtena vā || 19 ||
BRP127.020.1 tvaṃ praśādhi mahīṃ kṛtsnām ārṣṭiṣeṇaḥ pitā yathā |
BRP127.020.2 mātā mama tvayā pālyā rājan yāvan mamāgatiḥ |
BRP127.020.3 bhavec ca kṛtakāryasya anujānīhi māṃ bhara || 20 ||

brahmovāca:

BRP127.021.1 bhareṇoktaḥ sa devāpiḥ sarvaṃ niścitya yatnataḥ || 21 ||

bhara uvāca:

BRP127.022.1 siddhiṃ kuru sukhaṃ yāhi mā cintām alpikāṃ bhaja || 22 ||

brahmovāca:

BRP127.023.1 tato devāpir amararājāṅghridhyānatatparaḥ |
BRP127.023.2 ṛtvijo 'nveṣya yatnena natvā tān ṛtvijaḥ pṛthak |
BRP127.023.3 kṛtāñjalipuṭo bālo devāpir vākyam abravīt || 23 ||

devāpir uvāca:

BRP127.024.1 bhavadbhiś ca makho rakṣyo yajamānaś ca dīkṣitaḥ |
BRP127.024.2 purodhāś ca tathā rakṣyaḥ patnī yā dīkṣitasya tu || 24 ||
BRP127.025.1 bhavatsu tatra paśyatsu yajñaṃ vidhvasya daityarāṭ |
BRP127.025.2 rājādayas tena nītās tan na yuktatamaṃ bhavet || 25 ||
BRP127.026.1 athāpy etad ahaṃ manye bhavantas tān arogiṇaḥ |
BRP127.026.2 dātum arhanti tān sarvān anyathā śāpam arhatha || 26 ||

ṛtvija ūcuḥ:

BRP127.027.1 makhe 'gniḥ prathamaṃ pūjyo hy agnir evātra daivatam |
BRP127.027.2 tasmād vayaṃ na jānīmo hy agnīnāṃ paricārakāḥ || 27 ||
BRP127.028.1 sa eva dātā bhoktā ca hartā kartā ca havyavāṭ || 28 ||

brahmovāca:

BRP127.029.1 ṛtvijaḥ pṛṣṭhataḥ kṛtvā devāpir jātavedasam |
BRP127.029.2 pūjayitvā yathānyāyam agnaye tan nyavedayat || 29 ||
432

agnir uvāca:

BRP127.030.1 yathartvijas tathā cāhaṃ devānāṃ paricārakaḥ |
BRP127.030.2 havyaṃ vahāmi devānāṃ bhoktāro rakṣakāś ca te || 30 ||

devāpir uvāca:

BRP127.031.1 devān āhūya yatnena havirbhāgān pṛthak pṛthak |
BRP127.031.2 dāsye 'ham eṣa doṣo me tasmād yāhi surān prati || 31 ||

brahmovāca:

BRP127.032.1 devāpiḥ sa surān prāpya natvā tebhyaḥ pṛthak pṛthak |
BRP127.032.2 ṛtvigvākyaṃ cāgnivākyaṃ śāpaṃ cāpi nyavedayat || 32 ||

devā ūcuḥ:

BRP127.033.1 āhūtā vaidikair mantrair ṛtvigbhiś ca yathākramam |
BRP127.033.2 bhokṣyāmahe havirbhāgān na svatantrā dvijottama || 33 ||
BRP127.034.1 tasmād vedānugā nityaṃ vayaṃ vedena coditāḥ |
BRP127.034.2 paratantrās tato vipra vedebhyas tan nivedaya || 34 ||

brahmovāca:

BRP127.035.1 sa devāpiḥ śucir bhūtvā vedān āhūya yatnataḥ |
BRP127.035.2 dhyānena tapasā yukto vedāś cāpi puro 'bhavan || 35 ||
BRP127.036.1 vedān uvāca devāpir namasya tu punaḥ punaḥ |
BRP127.036.2 ṛtvigvākyaṃ cāgnivākyaṃ devavākyaṃ nyavedayat || 36 ||

vedā ūcuḥ:

BRP127.037.1 paratantrā vayaṃ tāta īśvarasya vaśānugāḥ |
BRP127.037.2 aśeṣajagadādhāro nirādhāro nirañjanaḥ || 37 ||
BRP127.038.1 sarvaśaktyaikasadanaṃ nidhānaṃ sarvasampadām |
BRP127.038.2 sa tu kartā mahādevaḥ saṃhartā sa maheśvaraḥ || 38 ||
BRP127.039.1 vayaṃ śabdamayā brahman vadāmo vidma eva ca |
BRP127.039.2 asmākam etat kṛtyaṃ syād vadāmo yat tu pṛcchasi || 39 ||
BRP127.040.1 kena nītās tasya nāma tatpuraṃ tadbalaṃ tathā |
BRP127.040.2 bhakṣitāḥ kiṃ tu no naṣṭā etaj jānīmahe vayam || 40 ||
BRP127.041.1 yathā ca tava sāmarthyaṃ yam ārādhya ca yatra ca |
BRP127.041.2 syād ity etac ca jānīmo yathā prāpsyasi tān puraḥ || 41 ||

brahmovāca:

BRP127.042.1 etac chrutvāvadad vedān vicārya suciraṃ hṛdi || 42 ||

devāpir uvāca:

BRP127.043.1 vedā vadantv etad eva sarvam eva yathārthataḥ |
BRP127.043.2 sarvān prāpsye talaṃ nītān alaṃ tebhyo namo 'stu vaḥ || 43 ||

vedā ūcuḥ:

BRP127.044.1 gautamīṃ gaccha devāpe tatra stuhi maheśvaram |
BRP127.044.2 suprasannas tavābhīṣṭaṃ dāsyaty eva kṛpākaraḥ || 44 ||
BRP127.045.1 bhaved devaḥ śivaḥ prītaḥ stutaḥ satyaṃ mahāmate |
BRP127.045.2 ārṣṭiṣeṇaś ca nṛpatis tasya jāyā jayā satī || 45 ||
BRP127.046.1 pitā tavāpy upamanyus tale tiṣṭhanty arogiṇaḥ |
BRP127.046.2 varadānān maheśasya mithuṃ hatvā ca rākṣasam |
BRP127.046.3 yaśaḥ prāpsyasi dharmaṃ ca etac chakyaṃ na cetarat || 46 ||
433

brahmovāca:

BRP127.047.1 tad vedavacanād bālo devāpir gautamīṃ gataḥ |
BRP127.047.2 snātvā kṛtakṣaṇo vipras tuṣṭāva ca maheśvaram || 47 ||

devāpir uvāca:

BRP127.048.1 bālo 'haṃ devadeveśa gurūṇāṃ tvaṃ gurur mama |
BRP127.048.2 na me śaktis tvatstavane tubhyaṃ śambho namo 'stu te || 48 ||
BRP127.049.1 na tvāṃ jānanti nigamā na devā munayo na ca |
BRP127.049.2 na brahmā nāpi vaikuṇṭho yo 'si so 'si namo 'stu te || 49 ||
BRP127.050.1 ye 'nāthā ye ca kṛpaṇā ye daridrāś ca rogiṇaḥ |
BRP127.050.2 pāpātmāno ye ca loke tāṃs tvaṃ pāsi maheśvara || 50 ||
BRP127.051.1 tapasā niyamair mantraiḥ pūjitās tridivaukasaḥ |
BRP127.051.2 tvayā dattaṃ phalaṃ tebhyo dāsyanti jagatāṃ pate || 51 ||
BRP127.052.1 yācitāraś ca dātāras tebhyo yad yan manīṣitam |
BRP127.052.2 bhavatīti na citraṃ syāt tvaṃ viparyayakārakaḥ || 52 ||
BRP127.053.1 ye 'jñānino ye ca pāpā ye magnā narakārṇave |
BRP127.053.2 śiveti vacanān nātha tān pāsi tvaṃ jagadguro || 53 ||

brahmovāca:

BRP127.054.1 evaṃ tu stuvatas tasya puraḥ prāha trilocanaḥ || 54 ||

śiva uvāca:

BRP127.055.1 varaṃ brūhy atha devāpe alaṃ dainyena bālaka || 55 ||

devāpir uvāca:

BRP127.056.1 rājānaṃ rājapatnīṃ ca pitaraṃ ca guruṃ mama |
BRP127.056.2 prāptum icche jagannātha nidhanaṃ ca ripor mama || 56 ||

brahmovāca:

BRP127.057.1 devāpivacanaṃ śrutvā tathety āhākhileśvaraḥ |
BRP127.057.2 devāpeḥ sarvam abhavad ājñayā śaṅkarasya tat || 57 ||
BRP127.058.1 punar apy āha taṃ śambhur devāpikaruṇākaraḥ |
BRP127.058.2 nandinaṃ preṣayām āsa śambhuḥ śūlena nārada || 58 ||
BRP127.059.1 rasātalaṃ mithuṃ nandī hatvā cāsurapuṅgavān |
BRP127.059.2 tatpitrādīn samānīya tasmai tān sa nyavedayat || 59 ||
BRP127.060.1 hayamedhaś ca tatrāsīd ārṣṭiṣeṇasya dhīmataḥ |
BRP127.060.2 agniś ca ṛtvijo devā vedāś ca ṛṣayo 'bruvan || 60 ||

agnyādaya ūcuḥ:

BRP127.061.1 yatra sākṣād abhūc chambhur devāpe bhaktavatsalaḥ |
BRP127.061.2 devadevo jagannātho devatīrtham abhūc ca tat || 61 ||
BRP127.062.1 sarvapāpakṣayakaraṃ sarvasiddhipradaṃ nṛṇām |
BRP127.062.2 puṇyadaṃ tīrtham etat syāt tava kīrtiś ca śāśvatī || 62 ||

brahmovāca:

BRP127.063.1 aśvamedhe nivṛtte tu surās tebhyo varān daduḥ |
BRP127.063.2 snātvā kṛtārthā gaṅgāyāṃ tatas te divam ākraman || 63 ||
BRP127.064.1 tataḥ prabhṛti tatrāsaṃs tīrthāni daśa pañca ca |
BRP127.064.2 sahasrāṇi śatāny aṣṭāv ubhayor api tīrayoḥ |
BRP127.064.3 teṣu snānaṃ ca dānaṃ ca hy atīva phaladaṃ viduḥ || 64 ||