430

brahmovāca:

BRP126.036.1 etad vacaḥ śuśruvus te ṛṣayo vedavādinaḥ |
BRP126.036.2 niścayaṃ ca tataś cakrur bhavej jyaiṣṭhyam apām iti || 36 ||
BRP126.037.1 yatra tīrthe vṛttam idam ṛṣisattre ca nārada |
BRP126.037.2 tapastīrthaṃ tu tat proktaṃ sattratīrthaṃ tad ucyate || 37 ||
BRP126.038.1 agnitīrthaṃ ca tat proktaṃ tathā sārasvataṃ viduḥ |
BRP126.038.2 teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham || 38 ||
BRP126.039.1 caturdaśa śatāny atra tīrthānāṃ puṇyadāyinām |
BRP126.039.2 teṣu snānaṃ ca dānaṃ ca svargamokṣapradāyakam || 39 ||
BRP126.040.1 kṛtaṃ sandehaharaṇam ṛṣīṇāṃ yatra bhāṣayā |
BRP126.040.2 sarasvaty abhavat tatra gaṅgayā saṅgatā nadī |
BRP126.040.3 māhātmyaṃ tasya ko vaktuṃ saṅgamasya kṣamo naraḥ || 40 ||

Chapter 127: The sacrificer kidnapped by a demon

SS 213-214

brahmovāca:

BRP127.001.1 devatīrtham iti khyātaṃ gaṅgāyā uttare taṭe |
BRP127.001.2 tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam || 1 ||
BRP127.002.1 ārṣṭiṣeṇa iti khyāto rājā sarvaguṇānvitaḥ |
BRP127.002.2 tasya bhāryā jayā nāma sākṣāl lakṣmīr ivāparā || 2 ||
BRP127.003.1 tasya putro bharo nāma matimān pitṛvatsalaḥ |
BRP127.003.2 dhanurvede ca vede ca niṣṇāto dakṣa eva ca || 3 ||
BRP127.004.1 tasya bhāryā rūpavatī suprabhety abhiviśrutā |
BRP127.004.2 ārṣṭiṣeṇas tato rājā putre rājyaṃ niveśya saḥ || 4 ||
BRP127.005.1 purodhasā ca mukhyena dīkṣāṃ cakre nareśvaraḥ |
BRP127.005.2 sarasvatyās tatas tīre hayamedhāya yatnavān || 5 ||
BRP127.006.1 ṛtvigbhir ṛṣimukhyaiś ca vedaśāstraparāyaṇaiḥ |
BRP127.006.2 dīkṣitaṃ taṃ nṛpaśreṣṭhaṃ brāhmaṇāgnisamīpataḥ || 6 ||
BRP127.007.1 mithur dānavarāṭ śūraḥ pāpabuddhiḥ pratāpavān |
BRP127.007.2 makhaṃ vidhvasya nṛpatiṃ sabhāryaṃ sapurohitam || 7 ||
BRP127.008.1 ādāya vegāt sa prāgād rasātalatalaṃ mune |
BRP127.008.2 nīte tasmin nṛpavare yajñe naṣṭe tato 'marāḥ || 8 ||
BRP127.009.1 ṛtvijaś ca yayuḥ sarve svaṃ svaṃ sthānaṃ makhāt tataḥ |
BRP127.009.2 purohitasuto rājño devāpir iti viśrutaḥ || 9 ||
BRP127.010.1 bālas tāṃ mātaraṃ dṛṣṭvā ātmanaḥ pitaraṃ na ca |
BRP127.010.2 dṛṣṭvā savismayo bhūtvā duḥkhito 'tīva cābhavat || 10 ||
BRP127.011.1 sa mātaraṃ tu papraccha pitā me kva gato 'mbike |
BRP127.011.2 pitṛhīno na jīveyaṃ mātaḥ satyaṃ vadasva me || 11 ||
BRP127.012.1 dhig dhik pitṛvihīnānāṃ jīvitaṃ pāpakarmaṇām |
BRP127.012.2 na vakṣi yadi me mātar jalam agnim athāviśe || 12 ||
BRP127.013.1 putraṃ provāca sā mātā rājño bhāryā purodhasaḥ |
BRP127.013.2 dānavena talaṃ nīto rājñā saha pitā tava || 13 ||