431

devāpir uvāca:

BRP127.014.1 kva nītaḥ kena vā nītaḥ kathaṃ nītaḥ kva karmaṇi |
BRP127.014.2 keṣu paśyatsu kiṃ sthānaṃ dānavasya vadasva me || 14 ||

mātovāca:

BRP127.015.1 dīkṣitaṃ yajñasadasi sabhāryaṃ sapurodhasam |
BRP127.015.2 rājānaṃ taṃ mithur daityo nītavān sa rasātalam |
BRP127.015.3 paśyatsu devasaṅgheṣu vahnibrāhmaṇasannidhau || 15 ||

brahmovāca:

BRP127.016.1 tan mātṛvacanaṃ śrutvā devāpiḥ kṛtyam asmarat |
BRP127.016.2 devān paśye 'thavāgniṃ vā ṛtvijo vāsurāṃs tathā || 16 ||
BRP127.017.1 eteṣv eva pitānveṣyo nānyatreti matir mama |
BRP127.017.2 iti niścitya devāpir bharaṃ prāha nṛpātmajam || 17 ||

devāpir uvāca:

BRP127.018.1 tapasā brahmacaryeṇa vratena niyamena ca |
BRP127.018.2 ānetavyā mayā sarve nītā ye ca rasātalam || 18 ||
BRP127.019.1 jāte parābhave ghore yo na kuryāt pratikriyām |
BRP127.019.2 narādhamena kiṃ tena jīvatā vā mṛtena vā || 19 ||
BRP127.020.1 tvaṃ praśādhi mahīṃ kṛtsnām ārṣṭiṣeṇaḥ pitā yathā |
BRP127.020.2 mātā mama tvayā pālyā rājan yāvan mamāgatiḥ |
BRP127.020.3 bhavec ca kṛtakāryasya anujānīhi māṃ bhara || 20 ||

brahmovāca:

BRP127.021.1 bhareṇoktaḥ sa devāpiḥ sarvaṃ niścitya yatnataḥ || 21 ||

bhara uvāca:

BRP127.022.1 siddhiṃ kuru sukhaṃ yāhi mā cintām alpikāṃ bhaja || 22 ||

brahmovāca:

BRP127.023.1 tato devāpir amararājāṅghridhyānatatparaḥ |
BRP127.023.2 ṛtvijo 'nveṣya yatnena natvā tān ṛtvijaḥ pṛthak |
BRP127.023.3 kṛtāñjalipuṭo bālo devāpir vākyam abravīt || 23 ||

devāpir uvāca:

BRP127.024.1 bhavadbhiś ca makho rakṣyo yajamānaś ca dīkṣitaḥ |
BRP127.024.2 purodhāś ca tathā rakṣyaḥ patnī yā dīkṣitasya tu || 24 ||
BRP127.025.1 bhavatsu tatra paśyatsu yajñaṃ vidhvasya daityarāṭ |
BRP127.025.2 rājādayas tena nītās tan na yuktatamaṃ bhavet || 25 ||
BRP127.026.1 athāpy etad ahaṃ manye bhavantas tān arogiṇaḥ |
BRP127.026.2 dātum arhanti tān sarvān anyathā śāpam arhatha || 26 ||

ṛtvija ūcuḥ:

BRP127.027.1 makhe 'gniḥ prathamaṃ pūjyo hy agnir evātra daivatam |
BRP127.027.2 tasmād vayaṃ na jānīmo hy agnīnāṃ paricārakāḥ || 27 ||
BRP127.028.1 sa eva dātā bhoktā ca hartā kartā ca havyavāṭ || 28 ||

brahmovāca:

BRP127.029.1 ṛtvijaḥ pṛṣṭhataḥ kṛtvā devāpir jātavedasam |
BRP127.029.2 pūjayitvā yathānyāyam agnaye tan nyavedayat || 29 ||