437

brahmovāca:

BRP128.046.1 tataḥ prasanno bhagavān anantaḥ śambhur avyayaḥ |
BRP128.046.2 vareṇa cchandayām āsa pāvakaṃ surapūjitam || 46 ||
BRP128.047.1 sa vinītaḥ śivaṃ prāha tava vīryaṃ mayi sthitam |
BRP128.047.2 tena jātaḥ suto ramyaḥ suvarṇo lokaviśrutaḥ || 47 ||
BRP128.048.1 tathā suvarṇā putrī ca tasmād eva jagatprabho |
BRP128.048.2 anyonyavīryasaṅgāc ca taddoṣād ubhayaṃ tv idam || 48 ||
BRP128.049.1 vyabhicārāt sadoṣaṃ ca apatyam abhavac chiva |
BRP128.049.2 śāpaṃ daduḥ surāḥ sarve tayoḥ śāntiṃ kuru prabho || 49 ||
BRP128.050.1 tadagnivacanāc chambhuḥ provācedaṃ śubhodayam || 50 ||

śambhur uvāca:

BRP128.051.1 madvīryād abhavat tvattaḥ suvarṇo bhūrivikramaḥ |
BRP128.051.2 samagrā ṛddhayaḥ sarvāḥ suvarṇe 'smin samāhitāḥ || 51 ||
BRP128.052.1 bhaviṣyanti na sandeho vahne śṛṇu vaco mama |
BRP128.052.2 trayāṇām api lokānāṃ pāvanaḥ sa bhaviṣyati || 52 ||
BRP128.053.1 sa eva cāmṛtaṃ loke sa eva suravallabhaḥ |
BRP128.053.2 sa eva bhuktimuktī ca sa eva makhadakṣiṇā || 53 ||
BRP128.054.1 sa eva rūpaṃ sarvasya gurūṇām apy asau guruḥ |
BRP128.054.2 vīryaṃ śreṣṭhatamaṃ vidyād vīryaṃ matto yad uttamam || 54 ||
BRP128.055.1 viśeṣatas tvayi kṣiptaṃ tasya kā syād vicāraṇā |
BRP128.055.2 hīnaṃ tena vinā sarvaṃ sampūrṇās tena sampadaḥ || 55 ||
BRP128.056.1 jīvanto 'pi mṛtāḥ sarve suvarṇena vinā narāḥ |
BRP128.056.2 nirguṇo 'pi dhanī mānyaḥ saguṇo 'py adhano nahi || 56 ||
BRP128.057.1 tasmān nātaḥ paraṃ kiñcit suvarṇād dhi bhaviṣyati |
BRP128.057.2 tathā caiṣā suvarṇāpi syād utkṛṣṭāpi cañcalā || 57 ||
BRP128.058.1 anayā vīkṣitaṃ sarvaṃ nyūnaṃ pūrṇaṃ bhaviṣyati |
BRP128.058.2 tapasā japahomaiś ca yeyaṃ prāpyā jagattraye || 58 ||
BRP128.059.1 tasyāḥ prabhāvaṃ prāśastyam agne kiñcic ca kīrtyate |
BRP128.059.2 sarvatra yā tu santiṣṭhed āyātu vicariṣyati || 59 ||
BRP128.060.1 suvarṇā kamalā sākṣāt pavitrā ca bhaviṣyati |
BRP128.060.2 adya prabhṛty ātmajayos tathā svairaṃ viceṣṭatoḥ || 60 ||
BRP128.061.1 tathāpi caitayoḥ puṇyaṃ na bhūtaṃ na bhaviṣyati || 61 ||

brahmovāca:

BRP128.062.1 evam uktvā tataḥ śambhuḥ sākṣāt tatrābhavac chivaḥ |
BRP128.062.2 liṅgarūpeṇa sarveṣāṃ lokānāṃ hitakāmyayā || 62 ||
BRP128.063.1 varān prāpya sutābhyāṃ sa agnis tuṣṭo 'bhavat tataḥ |
BRP128.063.2 svabhartrā ca suvarṇā sā dharmeṇāgnisutā mudā || 63 ||
BRP128.064.1 vartayām āsa putro 'pi vahneḥ saṅkalpayā mudā |
BRP128.064.2 etasminn antare svarṇām agner duhitaraṃ mune || 64 ||
BRP128.065.1 paribhūya ca dharmaṃ taṃ śārdūlo dānaveśvaraḥ |
BRP128.065.2 aharad bhāgyasaubhāgyavilāsavasatiṃ chalāt || 65 ||