438
BRP128.066.1 nītā rasātalaṃ tena suvarṇā lokaviśrutā |
BRP128.066.2 jāmātāgneḥ sa dharmaś ca agniś caiva sa havyavāṭ || 66 ||
BRP128.067.1 viṣṇave lokanāthāya stutvā caiva punaḥ punaḥ |
BRP128.067.2 kāryavijñāpanaṃ cobhau cakratuḥ prabhaviṣṇave || 67 ||
BRP128.068.1 tataś cakreṇa ciccheda śārdūlasya śiro hariḥ |
BRP128.068.2 sānītā viṣṇunā devī suvarṇā lokasundarī || 68 ||
BRP128.069.1 maheśvarasutā caiva agneś caiva tathā priyā |
BRP128.069.2 maheśvarāya tāṃ viṣṇur darśayām āsa nārada || 69 ||
BRP128.070.1 prīto 'bhavan maheśo 'pi sasvaje tāṃ punaḥ punaḥ |
BRP128.070.2 cakraṃ prakṣālitaṃ yatra śārdūlacchedi dīptimat || 70 ||
BRP128.071.1 cakratīrthaṃ tu vikhyātaṃ śārdūlaṃ ceti tad viduḥ |
BRP128.071.2 yatra nītā suvarṇā sā viṣṇunā śaṅkarāntikam || 71 ||
BRP128.072.1 tat tīrthaṃ śāṅkaraṃ jñeyaṃ vaiṣṇavaṃ siddham eva tu |
BRP128.072.2 yatrānandam anuprāpto hy agnir dharmaś ca śāśvataḥ || 72 ||
BRP128.073.1 ānandāśrūṇi nyapatan yatrāgner munisattama |
BRP128.073.2 ānandeti nadī jātā tathā vai nandinīti ca || 73 ||
BRP128.074.1 tasyāś ca saṅgamaḥ puṇyo gaṅgāyāṃ tatra vai śivaḥ |
BRP128.074.2 tatraiva saṅgame sākṣāt suvarṇādyāpi saṃsthitā || 74 ||
BRP128.075.1 dākṣāyaṇī saiva śivā āgneyī ceti viśrutā |
BRP128.075.2 ambikā jagadādhārā śivā kātyāyanīśvarī || 75 ||
BRP128.076.1 bhaktābhīṣṭapradā nityam alaṅkṛtyobhayaṃ taṭam |
BRP128.076.2 tapas tepe yatra cāgnis tat tīrthaṃ tu tapovanam || 76 ||
BRP128.077.1 evamādīni tīrthāni tīrayor ubhayor mune |
BRP128.077.2 teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham || 77 ||
BRP128.078.1 uttare caiva pāre ca sahasrāṇi caturdaśa |
BRP128.078.2 dakṣiṇe ca tathā pāre sahasrāṇy atha ṣoḍaśa || 78 ||
BRP128.079.1 tatra tatra ca tīrthāni sābhijñānāni santi vai |
BRP128.079.2 nāmāni ca pṛthak santi saṅkṣepāt tan mayocyate || 79 ||
BRP128.080.1 etāni yaś ca śṛṇuyād yaś ca vā paṭhati smaret |
BRP128.080.2 sarveṣu tatra kāmyeṣu paripūrṇo bhaven naraḥ || 80 ||
BRP128.081.1 etad vṛttaṃ tu yo jñātvā tatra snānādikaṃ caret |
BRP128.081.2 lakṣmīvāñ jāyate nityaṃ dharmavāṃś ca viśeṣataḥ || 81 ||
BRP128.082.1 abjakāt paścime tīrthaṃ tac chārdūlam udāhṛtam |
BRP128.082.2 vārāṇasyāditīrthebhyaḥ sarvebhyo hy adhikaṃ bhavet || 82 ||
BRP128.083.1 tatra snātvā pitṝn devān vandate tarpayaty api |
BRP128.083.2 sarvapāpavinirmukto viṣṇuloke mahīyate || 83 ||
BRP128.084.1 tapovanāc ca śārdūlān madhye tīrthāny aśeṣataḥ |
BRP128.084.2 tasyaikaikasya māhātmyaṃ na kenāpy atra varṇyate || 84 ||