436
BRP128.032.3 svāhāsutā svairiṇī sā babhūva |
BRP128.032.4 yasyāpi yasyāpi manogatā yā || 32 ||
BRP128.033.1 bhāryāsvarūpā saiva bhūtvā suvarṇā |
BRP128.033.2 reme patīn mānuṣān āsurāṃś ca |
BRP128.033.3 devān ṛṣīn pitṛrūpāṃs tathānyān |
BRP128.033.4 rūpaudāryasthairyagāmbhīryayuktān || 33 ||
BRP128.034.1 yābhipretā yasya devasya bhāryā |
BRP128.034.2 tadrūpā sā ramate tena sārdham |
BRP128.034.3 nānābhedaiḥ karaṇaiś cāpy anekair |
BRP128.034.4 ākarṣantī tanmanaḥ kāmasiddhim || 34 ||
BRP128.035.1 evaṃ suvarṇasya nirīkṣya ceṣṭām |
BRP128.035.2 agneḥ sūnoḥ putrikāyās tathāgneḥ |
BRP128.035.3 sarve ca śepuḥ kupitās tadāgneḥ |
BRP128.035.4 putraṃ ca putrīṃ ca surāsurās te || 35 ||

surāsurā ūcuḥ:

BRP128.036.1 kṛtaṃ yad etad vyabhicārarūpaṃ |
BRP128.036.2 yac chadmanā vartanaṃ pāparūpam |
BRP128.036.3 tasmāt sutas te vyabhicāravāṃś ca |
BRP128.036.4 sarvatra gāmī jāyatāṃ havyavāha || 36 ||
BRP128.037.1 tathā suvarṇāpi na caikaniṣṭhā |
BRP128.037.2 bhūyād agne naikatṛptā bahūṃś ca |
BRP128.037.3 nānājātīn ninditān dehabhājo |
BRP128.037.4 bhajitrī syād eṣa doṣaś ca putryāḥ || 37 ||

brahmovāca:

BRP128.038.1 ity etac chāpavacanaṃ śrutvāgnir atibhītavat |
BRP128.038.2 mām abhyetya tadovāca niṣkṛtiṃ vada putrayoḥ || 38 ||
BRP128.039.1 tadāham abravaṃ vahne gautamīṃ gaccha śaṅkaram |
BRP128.039.2 stutvā tatra mahābāho nivedaya jagatpateḥ || 39 ||
BRP128.040.1 māheśvareṇa vīryeṇa tava dehasthitena ca |
BRP128.040.2 evaṃvidhaṃ tv apatyaṃ te jātaṃ vahne tato bhavān || 40 ||
BRP128.041.1 nivedayasva devāya devānāṃ śāpam īdṛśam |
BRP128.041.2 svāpatyarakṣaṇāyāsau śambhuḥ śreyaḥ kariṣyati || 41 ||
BRP128.042.1 stuhi devaṃ ca devīṃ ca bhaktyā prīto bhavec chivaḥ |
BRP128.042.2 tatas tv apatyaviṣaye priyān kāmān avāpsyasi || 42 ||
BRP128.043.1 tato madvacanād agnir gaṅgāṃ gatvā maheśvaram |
BRP128.043.2 tuṣṭāva niyato vākyaiḥ stutibhir vedasammitaiḥ || 43 ||

agnir uvāca:

BRP128.044.1 viśvasya jagato dhātā viśvamūrtir nirañjanaḥ |
BRP128.044.2 ādikartā svayambhūś ca taṃ namāmi jagatpatim || 44 ||
BRP128.045.1 yo 'gnir bhūtvā saṃharati sraṣṭā vai jalarūpataḥ |
BRP128.045.2 sūryarūpeṇa yaḥ pāti taṃ namāmi ca tryambakam || 45 ||