439

Chapter 129: Stories about Indra

SS 217-220

brahmovāca:

BRP129.001.1 indratīrtham iti khyātaṃ tatraiva ca vṛṣākapam |
BRP129.001.2 phenāyāḥ saṅgamo yatra hanūmataṃ tathaiva ca || 1 ||
BRP129.002.1 abjakaṃ cāpi yat proktaṃ yatra devas trivikramaḥ |
BRP129.002.2 tatra snānaṃ ca dānaṃ ca punarāvṛttidurlabham || 2 ||
BRP129.003.1 tatra vṛttāny athākhyāsye gaṅgāyā dakṣiṇe taṭe |
BRP129.003.2 indreśvaraṃ cottare ca śṛṇu bhaktyā yatavrataḥ || 3 ||
BRP129.004.1 namucir balavān āsīd indraśatrur madotkaṭaḥ |
BRP129.004.2 tasyendreṇābhavad yuddhaṃ phenenendro 'harac chiraḥ || 4 ||
BRP129.005.1 apāṃ ca namuceḥ śatros tatphenavajrarūpadhṛk |
BRP129.005.2 śiraś chittvā tac ca phenaṃ gaṅgāyā dakṣiṇe taṭe || 5 ||
BRP129.006.1 nyapatad bhūmiṃ bhittvā tu rasātalam athāviśat |
BRP129.006.2 rasātalabhavaṃ gāṅgaṃ vāri yad viśvapāvanam || 6 ||
BRP129.007.1 vajrādiṣṭena mārgeṇa vyagamad bhūmimaṇḍalam |
BRP129.007.2 taj jalaṃ phenanāmnā tu nadī pheneti gadyate || 7 ||
BRP129.008.1 tasyās tu saṅgamaḥ puṇyo gaṅgayā lokaviśrutaḥ |
BRP129.008.2 sarvapāpakṣayakaro gaṅgāyamunayor iva || 8 ||
BRP129.009.1 hanūmadupamātā vai yatrāplavanamātrataḥ |
BRP129.009.2 mārjāratvād abhūn muktā viṣṇugaṅgāprasādataḥ || 9 ||
BRP129.010.1 mārjāraṃ ceti tat tīrthaṃ purā proktaṃ mayā tava |
BRP129.010.2 hanūmataṃ ca tat proktaṃ tatrākhyānaṃ puroditam || 10 ||
BRP129.011.1 vṛṣākapaṃ cābjakaṃ ca tatredaṃ prayataḥ śṛṇu |
BRP129.011.2 hiraṇya iti vikhyāto daityānāṃ pūrvajo balī || 11 ||
BRP129.012.1 tapas taptvā suraiḥ sarvair ajeyo 'bhūt sudāruṇaḥ |
BRP129.012.2 tasyāpi balavān putro devānāṃ durjayaḥ sadā || 12 ||
BRP129.013.1 mahāśanir iti khyātas tasya bhāryā parājitā |
BRP129.013.2 tenendrasyābhavad yuddhaṃ bahukālaṃ nirantaram || 13 ||
BRP129.014.1 mahāśanir mahāvīryaḥ satataṃ raṇamūrdhani |
BRP129.014.2 jitvā nāgena sahitaṃ śakraṃ pitre nyavedayat || 14 ||
BRP129.015.1 baddhvā hastisamāyuktaṃ svasāraṃ vīkṣya tāṃ tadā |
BRP129.015.2 vihāya krūratāṃ daityo hiraṇyāya nyavedayat || 15 ||
BRP129.016.1 mahāśanipitā daityaḥ pūrveṣāṃ pūrvavattaraḥ |
BRP129.016.2 śacīkāntaṃ tale sthāpya tasya rakṣām athākarot || 16 ||
BRP129.017.1 mahāśanir hariṃ jitvā jetuṃ varuṇam abhyagāt |
BRP129.017.2 varuṇo 'pi mahābuddhiḥ prādāt kanyāṃ mahāśaneḥ || 17 ||
BRP129.018.1 udadhiṃ svālayaṃ prādād varuṇas tu mahāśaneḥ |
BRP129.018.2 tayoś ca sakhyam abhavad varuṇasya mahāśaneḥ || 18 ||
BRP129.019.1 vāruṇī cāpi yā kanyā sā priyābhūn mahāśaneḥ |
BRP129.019.2 vīryeṇa yaśasā cāpi śauryeṇa ca balena ca || 19 ||
BRP129.020.1 mahāśanir mahādaityas trailokye nopamīyate |
BRP129.020.2 nirindratvaṃ gate loke devāḥ sarve nyamantrayan || 20 ||
440

devā ūcuḥ:

BRP129.021.1 viṣṇur evendradātā syād daityahantā sa eva ca |
BRP129.021.2 mantradṛg vā sa eva syād indraṃ cānyaṃ kariṣyati || 21 ||

brahmovāca:

BRP129.022.1 evaṃ sammantrya te devā viṣṇor mantraṃ nyavedayan |
BRP129.022.2 mamāvadhyo mahādaityo mahāśanir iti bruvan || 22 ||
BRP129.023.1 prāyād vārīśvaraṃ viṣṇuḥ śvaśuraṃ varuṇaṃ tadā |
BRP129.023.2 keśavo varuṇaṃ gatvā prāhendrasya parābhavam || 23 ||
BRP129.024.1 tathā tvayaitat kartavyaṃ yathāyāti purandaraḥ |
BRP129.024.2 tadviṣṇuvacanāc chīghraṃ yayau jalapatir mune || 24 ||
BRP129.025.1 sutāpatiṃ hiraṇyasutaṃ vikrāntaṃ taṃ mahāśanim |
BRP129.025.2 atisammānitas tena jāmātrā varuṇaḥ prabhuḥ || 25 ||
BRP129.026.1 papracchāgamanaṃ daityo vinayāc chvaśuraṃ tadā |
BRP129.026.2 varuṇaḥ prāha taṃ daityaṃ yad āgamanakāraṇam || 26 ||

varuṇa uvāca:

BRP129.027.1 indraṃ dehi mahābāho yas tvayā nirjitaḥ purā |
BRP129.027.2 baddhaṃ rasātalasthaṃ taṃ devānām adhipaṃ sakhe || 27 ||
BRP129.028.1 asmākaṃ sarvadā mānyaṃ dehi tvaṃ mama śatruhan |
BRP129.028.2 baddhvā vimokṣaṇaṃ śatror mahate yaśase satām || 28 ||

brahmovāca:

BRP129.029.1 tathety uktvā kathañcit sa daityeśo varuṇāya tam |
BRP129.029.2 prādād indraṃ śacīkāntaṃ vāraṇena samanvitam || 29 ||
BRP129.030.1 sa daityamadhye 'tivirājamāno |
BRP129.030.2 hariṃ tadovāca jaleśasannidhau |
BRP129.030.3 sampūjya caivātha mahopacārair |
BRP129.030.4 mahāśanir maghavantaṃ babhāṣe || 30 ||

mahāśanir uvāca:

BRP129.031.1 kena tvam indro 'dya kṛto 'si kena |
BRP129.031.2 vīryaṃ tavedṛg bahu bhāṣase ca |
BRP129.031.3 tvaṃ saṅgare śatrubhir bādhyase ca |
BRP129.031.4 tathāpi cendro bhavasīti citram || 31 ||
BRP129.032.1 athāpi baddhā puruṣeṇa kācit |
BRP129.032.2 tasyāḥ patis tāṃ mocayatīti yuktam |
BRP129.032.3 striyo 'svatantrāḥ puruṣapradhānās |
BRP129.032.4 tvaṃ vai pumān bhavitā śakra sādho || 32 ||
BRP129.033.1 baddho mayā saṅgare vāhanena |
BRP129.033.2 kvāpy astraṃ te vajram uddāmaśakti |
BRP129.033.3 cintāratnaṃ nandanaṃ yoṣitas tā |
BRP129.033.4 yaśo balaṃ devarājopabhogyam |
441
BRP129.033.5 sarvaṃ hi tvā kiṃ tu mukto jaleśād |
BRP129.033.6 ākāṅkṣase jīvitaṃ dhik tavedam || 33 ||
BRP129.034.1 taj jīvanaṃ yat tu yaśonidhānaṃ |
BRP129.034.2 sa eva mṛtyur yaśaso yad virodhi |
BRP129.034.3 evaṃ jānañ śakra kathaṃ jaleśān |
BRP129.034.4 muktiṃ prāpto naiva lajjāṃ bhajethāḥ || 34 ||
BRP129.035.1 triviṣṭapasthaḥ pariveṣṭitaḥ san |
BRP129.035.2 sarvaiḥ suraiḥ kāntayā vījyamānaḥ |
BRP129.035.3 saṃstūyamānaś ca tathāpsarobhir |
BRP129.035.4 nūnaṃ lajjā te bibhetīti manye || 35 ||
BRP129.036.1 tvaṃ vṛtrahā namuceś cāpi hantā |
BRP129.036.2 purāṃ bhettā gotrabhid vajrabāhuḥ |
BRP129.036.3 evaṃ surās tvāṃ paripūjayantīty |
BRP129.036.4 ato jiṣṇo sarvam etat tyajasva || 36 ||
BRP129.037.1 vikāram āpyāpy ahitodbhavaṃ ye |
BRP129.037.2 jīvanti lokān anusaṃviśanti |
BRP129.037.3 bhavādṛśāṃ duścyavanābjajanmā |
BRP129.037.4 kathaṃ na hṛdbhedam avāpa kartā || 37 ||

brahmovāca:

BRP129.038.1 evam uktvā tu daityeśo varuṇāya mahātmane |
BRP129.038.2 prādād indraṃ punaś cedaṃ vacanaṃ tad abhāṣata || 38 ||

mahāśanir uvāca:

BRP129.039.1 adya prabhṛty asau śiṣya indraḥ syād varuṇo guruḥ |
BRP129.039.2 śvaśuro mama yena tvaṃ muktim āpto 'si vāsava || 39 ||
BRP129.040.1 tathā tvaṃ bhṛtyabhāvena vartethā varuṇaṃ prati |
BRP129.040.2 no ced baddhvā punas tvāṃ vai kṣepsye caiva rasātalam || 40 ||

brahmovāca:

BRP129.041.1 evaṃ nirbhartsya taṃ śakraṃ hasaṃś cāpi punaḥ punaḥ |
BRP129.041.2 abravīd gaccha gaccheti varuṇaṃ cānumanya tu || 41 ||
BRP129.042.1 sa tu prāptaḥ svanilayaṃ lajjayā kaluṣīkṛtaḥ |
BRP129.042.2 paulomyāṃ prāha tat sarvaṃ yat tac chatruparābhavam || 42 ||

indra uvāca:

BRP129.043.1 evam uktaḥ kṛtaś caiva śatruṇāhaṃ varānane |
BRP129.043.2 nirvāpayāmi yena svam ātmānaṃ subhage vada || 43 ||

indrāṇy uvāca:

BRP129.044.1 dānavānām athodbhūtiṃ śakra māyāṃ parābhavam |
BRP129.044.2 varadānaṃ tathā mṛtyuṃ jāne 'haṃ balasūdana || 44 ||
BRP129.045.1 tasmād yasmāt tasya mṛtyur athavāpi parābhavaḥ |
BRP129.045.2 jāyeta śṛṇu tat sarvaṃ vakṣye 'haṃ prītaye tava || 45 ||
BRP129.046.1 hiraṇyasya suto vīraḥ pitṛvyasya suto balī |
BRP129.046.2 tasmān mama syāt sa bhrātā varadānāc ca darpitaḥ || 46 ||
442
BRP129.047.1 brahmāṇaṃ toṣayām āsa tapasā niyamena ca |
BRP129.047.2 īdṛśaṃ balam āpannaṃ tapasā kiṃ na sidhyati || 47 ||
BRP129.048.1 tasmāt tvayā cittarāgo vismayo vā kathañcana |
BRP129.048.2 na kāryaḥ śṛṇu tatredaṃ kāryaṃ yat tu kramāgatam || 48 ||

brahmovāca:

BRP129.049.1 evam uktvā tu paulomī prāhendraṃ vinayānvitā || 49 ||

indrāṇy uvāca:

BRP129.050.1 nāsādhyam asti tapaso nāsādhyaṃ yajñakarmaṇaḥ |
BRP129.050.2 nāsādhyaṃ lokanāthasya viṣṇor bhaktyā harasya ca || 50 ||
BRP129.051.1 punaś cedaṃ mayā kānta śrutam asty atiśobhanam |
BRP129.051.2 strīṇāṃ svabhāvaṃ jānanti striya eva surādhipa || 51 ||
BRP129.052.1 tasmād bhūmes tathā cāpāṃ nāsādhyaṃ vidyate prabho |
BRP129.052.2 tapo vā yajñakarmādi tābhyām eva yato bhavet || 52 ||
BRP129.053.1 tatrāpi tīrthabhūtā tu yā bhūmis tāṃ vrajed bhavān |
BRP129.053.2 tatra viṣṇuṃ śivaṃ pūjya sarvān kāmān avāpsyasi || 53 ||
BRP129.054.1 śrutam asti punaś cedaṃ striyo yāś ca pativratāḥ |
BRP129.054.2 tā eva sarvaṃ jānanti dhṛtaṃ tābhiś carācaram || 54 ||
BRP129.055.1 pṛthivyāṃ sārabhūtaṃ syāt tanmadhye daṇḍakaṃ vanam |
BRP129.055.2 tatra gaṅgā jagaddhātrī tatreśaṃ pūjaya prabho || 55 ||
BRP129.056.1 viṣṇuṃ vā jagatām īśaṃ dīnārtārtiharaṃ vibhum |
BRP129.056.2 anāthānām iha nṛṇāṃ majjatāṃ duḥkhasāgare || 56 ||
BRP129.057.1 haro harir vā gaṅgā vā kvāpy anyac charaṇaṃ nahi |
BRP129.057.2 tasmāt sarvaprayatnena toṣayaitān samāhitaḥ || 57 ||
BRP129.058.1 bhaktyā stotraiś ca tapasā kuru caiva mayā saha |
BRP129.058.2 tataḥ prāpsyasi kalyāṇam īśaviṣṇuprasādajam || 58 ||
BRP129.059.1 ajñātvaikaguṇaṃ karma phalaṃ dāsyati karmiṇaḥ |
BRP129.059.2 jñātvā śataguṇaṃ tat syād bhāryayā ca tad akṣayam || 59 ||
BRP129.060.1 puṃsaḥ sarveṣu kāryeṣu bhāryaiveha sahāyinī |
BRP129.060.2 svalpānām api kāryāṇāṃ nahi siddhis tayā vinā || 60 ||
BRP129.061.1 ekena yat kṛtaṃ karma tasmād ardhaphalaṃ bhavet |
BRP129.061.2 jāyayā tu kṛtaṃ nātha puṣkalaṃ puruṣo labhet || 61 ||
BRP129.062.1 tasmād etat suviditam ardho jāyā iti śruteḥ |
BRP129.062.2 śrūyate daṇḍakāraṇye saricchreṣṭhāsti gautamī || 62 ||
BRP129.063.1 aśeṣāghapraśamanī sarvābhīṣṭapradāyinī |
BRP129.063.2 tasmād gaccha mayā tatra kuru puṇyaṃ mahāphalam || 63 ||
BRP129.064.1 tataḥ śatrūn nihatyājau mahat sukham avāpsyasi || 64 ||

brahmovāca:

BRP129.065.1 tathety uktvā sa guruṇā bhāryayā ca śatakratuḥ |
BRP129.065.2 yayau gaṅgāṃ jagaddhātrīṃ gautamīṃ ceti viśrutām || 65 ||
BRP129.066.1 daṇḍakāraṇyamadhyasthāṃ yayau sa prītimān hariḥ |
BRP129.066.2 tapaḥ kartuṃ manaś cakre devadevāya śambhave || 66 ||
443
BRP129.067.1 gaṅgāṃ natvā tu prathamaṃ snātvā ca sa kṛtāñjaliḥ |
BRP129.067.2 śivaikaśaraṇo bhūtvā stotraṃ cedaṃ tato 'bravīt || 67 ||

indra uvāca:

BRP129.068.1 svamāyayā yo hy akhilaṃ carācaraṃ |
BRP129.068.2 sṛjaty avaty atti na sajjate 'smin |
BRP129.068.3 ekaḥ svatantro 'dvayacit sukhātmakaḥ |
BRP129.068.4 sa naḥ prasanno 'stu pinākapāṇiḥ || 68 ||
BRP129.069.1 na yasya tattvaṃ sanakādayo 'pi |
BRP129.069.2 jānanti vedāntarahasyavijñāḥ |
BRP129.069.3/ sa pārvatīśaḥ sakalābhilāṣa BRP129.069.4 dātā prasanno 'stu mamāndhakāriḥ || 69 ||
BRP129.070.1 sṛṣṭvā svayambhūr bhagavān viriñciṃ |
BRP129.070.2 bhayaṅkaraṃ cāsya śiro 'nvapaśyat |
BRP129.070.3 chittvā nakhāgrair nakhasaktam etac |
BRP129.070.4 cikṣepa tasmād abhavat trivargaḥ || 70 ||
BRP129.071.1 pāpaṃ daridraṃ tv atha lobhayācñe |
BRP129.071.2 moho vipac ceti tato 'py anantam |
BRP129.071.3 jātaprabhāvaṃ bhavaduḥkharūpaṃ |
BRP129.071.4 babhūva tair vyāptam idaṃ samastam || 71 ||
BRP129.072.1 avekṣya sarvaṃ cakitaḥ sureśo |
BRP129.072.2 devīm avocaj jagad astam eti |
BRP129.072.3 tvaṃ pāhi lokeśvari lokamātar |
BRP129.072.4 ume śaraṇye subhage subhadre || 72 ||
BRP129.073.1 jagatpratiṣṭhe varade jaya tvaṃ |
BRP129.073.2 bhuktiḥ samādhiḥ paramā ca muktiḥ |
BRP129.073.3 svāhā svadhā svastir anādisiddhir |
BRP129.073.4 gīr buddhir āsīr ajarāmare tvam || 73 ||
BRP129.074.1 vidyādirūpeṇa jagattraye tvaṃ |
BRP129.074.2 rakṣāṃ karoṣy eva madājñayā ca |
BRP129.074.3 tvayaiva sṛṣṭaṃ bhuvanatrayaṃ syād |
BRP129.074.4 yataḥ prakṛtyaiva tathaiva citram || 74 ||
BRP129.075.1 ity evam uktā dayitā hareṇa |
BRP129.075.2 saṃśleṣasaṃlāpaparā babhūva |
BRP129.075.3 śrāntā bhavasyārdhatanau sulagnā |
BRP129.075.4 cikṣepa ca svedajalaṃ karāgraiḥ || 75 ||
BRP129.076.1 tasmād babhūva prathamaṃ sa dharmo |
BRP129.076.2 lakṣmīr atho dānam atho suvṛṣṭiḥ |
BRP129.076.3 sattvaṃ susampannadharaṃ sarāṃsi |
BRP129.076.4 dhānyāni puṣpāṇi phalāni caiva || 76 ||
BRP129.077.1 saubhāgyavastūni vapuḥ suveṣaḥ |
BRP129.077.2 śṛṅgārabhājīni mahauṣadhāni |
BRP129.077.3 nṛtyāni gītāny amṛtaṃ purāṇaṃ |
BRP129.077.4 śrutismṛtī nītir athānnapāne || 77 ||
444
BRP129.078.1 śastrāṇi śāstrāṇi gṛhopayogyāny |
BRP129.078.2 astrāṇi tīrthāni ca kānanāni |
BRP129.078.3 iṣṭāni pūrtāni ca maṅgalāni |
BRP129.078.4 yānāni śubhrābharaṇāsanāni || 78 ||
BRP129.079.1/ bhavāṅgasaṃsargasusamprahāsa BRP129.079.2 susvedasaṃlāparahaḥprakāraiḥ |
BRP129.079.3 tathaiva jātaṃ sacarācaraṃ ca |
BRP129.079.4 apāpakaṃ devi tataś ca jātam || 79 ||
BRP129.080.1 sukhaṃ prabhūtaṃ ca śubhaṃ ca nityaṃ |
BRP129.080.2 virāji caitat tava devi bhāvāt |
BRP129.080.3 tasmāt tu māṃ rakṣa jagajjanitri |
BRP129.080.4 bhītaṃ bhayebhyo jagatāṃ pradhāne || 80 ||
BRP129.081.1 eke tarkair vimuhyanti līyante tatra cāpare |
BRP129.081.2 śivaśaktyos tadādvaitaṃ sundaraṃ naumi vigraham || 81 ||

brahmovāca:

BRP129.082.1 evaṃ tu stuvatas tasya purastād abhavac chivaḥ || 82 ||

śiva uvāca:

BRP129.083.1 kim abhīṣṭaṃ varayase hare vada parāyaṇam || 83 ||

indra uvāca:

BRP129.084.1 balavān me ripuś cāsīd darśanaiś ca śanir yathā |
BRP129.084.2 tena baddhas talaṃ nītaḥ paribhūtas tv anekadhā || 84 ||
BRP129.085.1 vāksāyakais tathā viddhas tadvadhāya tv iyaṃ kṛtiḥ |
BRP129.085.2 tadarthaṃ jagatām īśa yena jeṣye ripuṃ prabho || 85 ||
BRP129.086.1 tad eva dehi vīryaṃ me yac cānyad ripunāśanam |
BRP129.086.2 jātaḥ parābhavo yasmāt tadvināśe kṛte sati |
BRP129.086.3 punarjātam ahaṃ manye varaṃ kīrtir jayaśriyoḥ || 86 ||

brahmovāca:

BRP129.087.1 sa śivaḥ śakram āhedaṃ na mayaikena te ripuḥ |
BRP129.087.2 vadham āpnoti tasmāt tvaṃ viṣṇum apy avyayaṃ harim || 87 ||
BRP129.088.1 ārādhayasva paulomyā saha devaṃ janārdanam |
BRP129.088.2 lokatrayaikaśaraṇaṃ nārāyaṇam ananyadhīḥ || 88 ||
BRP129.089.1 tataḥ prāpsyasi tasmāc ca mattaś cāpi priyaṃ hare |
BRP129.089.2 punaś covāca bhagavān ādikartā maheśvaraḥ || 89 ||
BRP129.090.1 mantrābhyāsas tapo vāpi yogābhyasanam eva ca |
BRP129.090.2 saṅgame yatra kutrāpi siddhidaṃ munayo viduḥ || 90 ||
BRP129.091.1 kiṃ punaḥ saṅgame vipra gautamīsindhuphenayoḥ |
BRP129.091.2 girīṇāṃ gahvare yad vā saritām atha saṅgame || 91 ||
BRP129.092.1 vipro dhiyaiva bhavati mukundāṅghriniviṣṭayā |
BRP129.092.2 gaṅgāyā dakṣiṇe tīra āpastambo munīśvaraḥ || 92 ||
BRP129.093.1 āste tasyāpy ahaṃ toṣam agamaṃ balasūdana |
BRP129.093.2 tena tvaṃ bhāryayā caiva toṣayasva gadādharam || 93 ||

brahmovāca:

BRP129.094.1 āpastambena sahito gaṅgāyā dakṣiṇe taṭe |
BRP129.094.2 tuṣṭāva devaṃ prayataḥ snātvā puṇye 'tha saṅgame || 94 ||
445
BRP129.095.1 phenāyāś caiva gaṅgāyās tatra devaṃ janārdanam |
BRP129.095.2 vaidikair vividhair mantrais tapasātoṣayat tadā || 95 ||
BRP129.096.1 tatas tuṣṭo 'bhavad viṣṇuḥ kiṃ deyaṃ cety abhāṣata |
BRP129.096.2 dehi me śatruhantāram ity āha bhagavān hariḥ || 96 ||
BRP129.097.1 dattam ity eva jānīhi tam uvāca janārdanaḥ |
BRP129.097.2 tatrābhavac chivasyaiva gaṅgāviṣṇvoḥ prasādataḥ || 97 ||
BRP129.098.1 ambhasā puruṣo jātaḥ śivaviṣṇusvarūpadhṛk |
BRP129.098.2 cakrapāṇiḥ śūladharaḥ sa gatvā tu rasātalam || 98 ||
BRP129.099.1 nijaghāna tadā daityam indraśatruṃ mahāśanim |
BRP129.099.2 sakhābhavat sa cendrasya abjakaḥ sa vṛṣākapiḥ || 99 ||
BRP129.100.1 divistho 'pi sadā cendras tam anveti vṛṣākapim |
BRP129.100.2 kupitā praṇayenābhūd anyāsaktaṃ vilokya tam |
BRP129.100.3 śacīṃ tāṃ sāntvayann āha śatamanyur hasann idam || 100 ||

indra uvāca:

BRP129.101.1 nāham indrāṇi śaraṇam ṛte sakhyur vṛṣākapeḥ |
BRP129.101.2 vāri vāpi havir yasya agneḥ priyakaraṃ sadā || 101 ||
BRP129.102.1 nāham anyatra gantāsmi priye cāṅgena te śape |
BRP129.102.2 tasmān nārhasi māṃ vaktuṃ śaṅkayānyatra bhāmini || 102 ||
BRP129.103.1 pativratā priyā me tvaṃ dharme mantre sahāyinī |
BRP129.103.2 sāpatyā ca kulīnā ca tvatto 'nyā kā priyā mama || 103 ||
BRP129.104.1 tasmāt tavopadeśena gaṅgāṃ prāpya mahānadīm |
BRP129.104.2 prasādād devadevasya viṣṇor vai cakrapāṇinaḥ || 104 ||
BRP129.105.1 tathā śivasya devasya prasādāc ca vṛṣākapeḥ |
BRP129.105.2 jalodbhavāc ca me mitrād abjakāl lokaviśrutāt || 105 ||
BRP129.106.1 uttīrṇaduḥkhaḥ subhage ita indro 'ham acyutaḥ |
BRP129.106.2 kiṃ na sādhyaṃ yatra bhāryā bhartṛcittānugāminī || 106 ||
BRP129.107.1 duṣkarā tatra no muktiḥ kintv arthāditrayaṃ śubhe |
BRP129.107.2 jāyaiva paramaṃ mitraṃ lokadvayahitaiṣiṇī || 107 ||
BRP129.108.1 sā cet kulīnā priyabhāṣiṇī ca |
BRP129.108.2 pativratā rūpavatī guṇāḍhyā |
BRP129.108.3 sampatsu cāpatsu samānarūpā |
BRP129.108.4 tayā hy asādhyaṃ kim iha trilokyām || 108 ||
BRP129.109.1 tasmāt tava dhiyā kānte mamedaṃ śubham āgatam |
BRP129.109.2 itas tavoditaṃ caiva kartavyaṃ nānyad asti me || 109 ||
BRP129.110.1 paraloke ca dharme ca satputrasadṛśaṃ na ca |
BRP129.110.2 ārtasya puruṣasyeha bhāryāvad bheṣajaṃ nahi || 110 ||
BRP129.111.1 niḥśreyasapadaprāptyai tathā pāpasya muktaye |
BRP129.111.2 gaṅgayā sadṛśaṃ nāsti śṛṇu cānyad varānane || 111 ||
BRP129.112.1 dharmārthakāmamokṣāṇāṃ prāptaye pāpamuktaye |
BRP129.112.2 śivaviṣṇvor ananyatvajñānān nāsty atra muktaye || 112 ||
BRP129.113.1 tasmāt tava dhiyā sādhvi sarvam etan manogatam |
BRP129.113.2 avāptaṃ ca śivād viṣṇor gaṅgāyāś ca prasādataḥ || 113 ||
446
BRP129.114.1 indratvaṃ me sthiraṃ ceto manye mitrabalāt punaḥ |
BRP129.114.2 vṛṣākapir mama sakhā yo jātas tv apsu bhāmini || 114 ||
BRP129.115.1 tvaṃ ca priyasakhī nityaṃ nānyat priyataraṃ mama |
BRP129.115.2 tīrthānāṃ gautamī gaṅgā devānāṃ hariśaṅkarau || 115 ||
BRP129.116.1 tasmād ebhyaḥ prasādena sarvaṃ cepsitam āptavān |
BRP129.116.2 mama prītikaraṃ cedaṃ tīrthaṃ trailokyaviśrutam || 116 ||
BRP129.117.1 tasmād etad dhi yāciṣye devān sarvān anukramāt |
BRP129.117.2 anumanyantu ṛṣayo gaṅgā ca hariśaṅkarau || 117 ||
BRP129.118.1 indreśvare cābjake ca ubhayos tīrayoḥ surāḥ |
BRP129.118.2 ekatra śaṅkaro devo hy aparatra janārdanaḥ || 118 ||
BRP129.119.1 pāvayan daṇḍakāraṇyaṃ sākṣād viṣṇus trivikramaḥ |
BRP129.119.2 antare yāni tīrthāni sarvapuṇyapradāni ca || 119 ||
BRP129.120.1 atra tu snānamātreṇa sarve te muktim āpnuyuḥ |
BRP129.120.2 pāpiṣṭhāḥ pāpato muktim āpnuyur ye ca dharmiṇaḥ || 120 ||
BRP129.121.1 teṣāṃ tu paramā muktiḥ pitṛbhiḥ pañcapañcabhiḥ |
BRP129.121.2 atra kiñcic ca ye dadyur arthibhyas tilamātrakam || 121 ||
BRP129.122.1 dātṛbhyo hy akṣayaṃ tat syāt kāmadaṃ mokṣadaṃ tathā |
BRP129.122.2 dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṇyavardhanam || 122 ||
BRP129.123.1 ākhyānaṃ viṣṇuśambhvoś ca jñātvā snānāc ca muktidam |
BRP129.123.2 asya tīrthasya māhātmyaṃ ye śṛṇvanti paṭhanti ca || 123 ||
BRP129.124.1 puṇyabhājo bhaveyus te tebhyo 'traiva smṛtir bhavet |
BRP129.124.2 śivaviṣṇvor aśeṣāghasaṅghavicchedakāriṇī |
BRP129.124.3 yāṃ prārthayanti munayo vijitendriyamānasāḥ || 124 ||

brahmovāca:

BRP129.125.1 bhaviṣyaty evam eveti taṃ devā ṛṣayo 'bruvan |
BRP129.125.2 gautamyā uttare pāre tīrthānāṃ mokṣadāyinām || 125 ||
BRP129.126.1 devarṣisiddhasevyānāṃ sahasrāṇy atha sapta vai |
BRP129.126.2 tathaiva dakṣiṇe tīre tīrthāny ekādaśaiva tu || 126 ||
BRP129.127.1 abjakaṃ hṛdayaṃ proktaṃ godāvaryā munīśvaraiḥ |
BRP129.127.2 viśrāmasthānam īśasya viṣṇor brahmaṇa eva ca || 127 ||