439

Chapter 129: Stories about Indra

SS 217-220

brahmovāca:

BRP129.001.1 indratīrtham iti khyātaṃ tatraiva ca vṛṣākapam |
BRP129.001.2 phenāyāḥ saṅgamo yatra hanūmataṃ tathaiva ca || 1 ||
BRP129.002.1 abjakaṃ cāpi yat proktaṃ yatra devas trivikramaḥ |
BRP129.002.2 tatra snānaṃ ca dānaṃ ca punarāvṛttidurlabham || 2 ||
BRP129.003.1 tatra vṛttāny athākhyāsye gaṅgāyā dakṣiṇe taṭe |
BRP129.003.2 indreśvaraṃ cottare ca śṛṇu bhaktyā yatavrataḥ || 3 ||
BRP129.004.1 namucir balavān āsīd indraśatrur madotkaṭaḥ |
BRP129.004.2 tasyendreṇābhavad yuddhaṃ phenenendro 'harac chiraḥ || 4 ||
BRP129.005.1 apāṃ ca namuceḥ śatros tatphenavajrarūpadhṛk |
BRP129.005.2 śiraś chittvā tac ca phenaṃ gaṅgāyā dakṣiṇe taṭe || 5 ||
BRP129.006.1 nyapatad bhūmiṃ bhittvā tu rasātalam athāviśat |
BRP129.006.2 rasātalabhavaṃ gāṅgaṃ vāri yad viśvapāvanam || 6 ||
BRP129.007.1 vajrādiṣṭena mārgeṇa vyagamad bhūmimaṇḍalam |
BRP129.007.2 taj jalaṃ phenanāmnā tu nadī pheneti gadyate || 7 ||
BRP129.008.1 tasyās tu saṅgamaḥ puṇyo gaṅgayā lokaviśrutaḥ |
BRP129.008.2 sarvapāpakṣayakaro gaṅgāyamunayor iva || 8 ||
BRP129.009.1 hanūmadupamātā vai yatrāplavanamātrataḥ |
BRP129.009.2 mārjāratvād abhūn muktā viṣṇugaṅgāprasādataḥ || 9 ||
BRP129.010.1 mārjāraṃ ceti tat tīrthaṃ purā proktaṃ mayā tava |
BRP129.010.2 hanūmataṃ ca tat proktaṃ tatrākhyānaṃ puroditam || 10 ||
BRP129.011.1 vṛṣākapaṃ cābjakaṃ ca tatredaṃ prayataḥ śṛṇu |
BRP129.011.2 hiraṇya iti vikhyāto daityānāṃ pūrvajo balī || 11 ||
BRP129.012.1 tapas taptvā suraiḥ sarvair ajeyo 'bhūt sudāruṇaḥ |
BRP129.012.2 tasyāpi balavān putro devānāṃ durjayaḥ sadā || 12 ||
BRP129.013.1 mahāśanir iti khyātas tasya bhāryā parājitā |
BRP129.013.2 tenendrasyābhavad yuddhaṃ bahukālaṃ nirantaram || 13 ||
BRP129.014.1 mahāśanir mahāvīryaḥ satataṃ raṇamūrdhani |
BRP129.014.2 jitvā nāgena sahitaṃ śakraṃ pitre nyavedayat || 14 ||
BRP129.015.1 baddhvā hastisamāyuktaṃ svasāraṃ vīkṣya tāṃ tadā |
BRP129.015.2 vihāya krūratāṃ daityo hiraṇyāya nyavedayat || 15 ||
BRP129.016.1 mahāśanipitā daityaḥ pūrveṣāṃ pūrvavattaraḥ |
BRP129.016.2 śacīkāntaṃ tale sthāpya tasya rakṣām athākarot || 16 ||
BRP129.017.1 mahāśanir hariṃ jitvā jetuṃ varuṇam abhyagāt |
BRP129.017.2 varuṇo 'pi mahābuddhiḥ prādāt kanyāṃ mahāśaneḥ || 17 ||
BRP129.018.1 udadhiṃ svālayaṃ prādād varuṇas tu mahāśaneḥ |
BRP129.018.2 tayoś ca sakhyam abhavad varuṇasya mahāśaneḥ || 18 ||
BRP129.019.1 vāruṇī cāpi yā kanyā sā priyābhūn mahāśaneḥ |
BRP129.019.2 vīryeṇa yaśasā cāpi śauryeṇa ca balena ca || 19 ||
BRP129.020.1 mahāśanir mahādaityas trailokye nopamīyate |
BRP129.020.2 nirindratvaṃ gate loke devāḥ sarve nyamantrayan || 20 ||