442
BRP129.047.1 brahmāṇaṃ toṣayām āsa tapasā niyamena ca |
BRP129.047.2 īdṛśaṃ balam āpannaṃ tapasā kiṃ na sidhyati || 47 ||
BRP129.048.1 tasmāt tvayā cittarāgo vismayo vā kathañcana |
BRP129.048.2 na kāryaḥ śṛṇu tatredaṃ kāryaṃ yat tu kramāgatam || 48 ||

brahmovāca:

BRP129.049.1 evam uktvā tu paulomī prāhendraṃ vinayānvitā || 49 ||

indrāṇy uvāca:

BRP129.050.1 nāsādhyam asti tapaso nāsādhyaṃ yajñakarmaṇaḥ |
BRP129.050.2 nāsādhyaṃ lokanāthasya viṣṇor bhaktyā harasya ca || 50 ||
BRP129.051.1 punaś cedaṃ mayā kānta śrutam asty atiśobhanam |
BRP129.051.2 strīṇāṃ svabhāvaṃ jānanti striya eva surādhipa || 51 ||
BRP129.052.1 tasmād bhūmes tathā cāpāṃ nāsādhyaṃ vidyate prabho |
BRP129.052.2 tapo vā yajñakarmādi tābhyām eva yato bhavet || 52 ||
BRP129.053.1 tatrāpi tīrthabhūtā tu yā bhūmis tāṃ vrajed bhavān |
BRP129.053.2 tatra viṣṇuṃ śivaṃ pūjya sarvān kāmān avāpsyasi || 53 ||
BRP129.054.1 śrutam asti punaś cedaṃ striyo yāś ca pativratāḥ |
BRP129.054.2 tā eva sarvaṃ jānanti dhṛtaṃ tābhiś carācaram || 54 ||
BRP129.055.1 pṛthivyāṃ sārabhūtaṃ syāt tanmadhye daṇḍakaṃ vanam |
BRP129.055.2 tatra gaṅgā jagaddhātrī tatreśaṃ pūjaya prabho || 55 ||
BRP129.056.1 viṣṇuṃ vā jagatām īśaṃ dīnārtārtiharaṃ vibhum |
BRP129.056.2 anāthānām iha nṛṇāṃ majjatāṃ duḥkhasāgare || 56 ||
BRP129.057.1 haro harir vā gaṅgā vā kvāpy anyac charaṇaṃ nahi |
BRP129.057.2 tasmāt sarvaprayatnena toṣayaitān samāhitaḥ || 57 ||
BRP129.058.1 bhaktyā stotraiś ca tapasā kuru caiva mayā saha |
BRP129.058.2 tataḥ prāpsyasi kalyāṇam īśaviṣṇuprasādajam || 58 ||
BRP129.059.1 ajñātvaikaguṇaṃ karma phalaṃ dāsyati karmiṇaḥ |
BRP129.059.2 jñātvā śataguṇaṃ tat syād bhāryayā ca tad akṣayam || 59 ||
BRP129.060.1 puṃsaḥ sarveṣu kāryeṣu bhāryaiveha sahāyinī |
BRP129.060.2 svalpānām api kāryāṇāṃ nahi siddhis tayā vinā || 60 ||
BRP129.061.1 ekena yat kṛtaṃ karma tasmād ardhaphalaṃ bhavet |
BRP129.061.2 jāyayā tu kṛtaṃ nātha puṣkalaṃ puruṣo labhet || 61 ||
BRP129.062.1 tasmād etat suviditam ardho jāyā iti śruteḥ |
BRP129.062.2 śrūyate daṇḍakāraṇye saricchreṣṭhāsti gautamī || 62 ||
BRP129.063.1 aśeṣāghapraśamanī sarvābhīṣṭapradāyinī |
BRP129.063.2 tasmād gaccha mayā tatra kuru puṇyaṃ mahāphalam || 63 ||
BRP129.064.1 tataḥ śatrūn nihatyājau mahat sukham avāpsyasi || 64 ||

brahmovāca:

BRP129.065.1 tathety uktvā sa guruṇā bhāryayā ca śatakratuḥ |
BRP129.065.2 yayau gaṅgāṃ jagaddhātrīṃ gautamīṃ ceti viśrutām || 65 ||
BRP129.066.1 daṇḍakāraṇyamadhyasthāṃ yayau sa prītimān hariḥ |
BRP129.066.2 tapaḥ kartuṃ manaś cakre devadevāya śambhave || 66 ||