444
BRP129.078.1 śastrāṇi śāstrāṇi gṛhopayogyāny |
BRP129.078.2 astrāṇi tīrthāni ca kānanāni |
BRP129.078.3 iṣṭāni pūrtāni ca maṅgalāni |
BRP129.078.4 yānāni śubhrābharaṇāsanāni || 78 ||
BRP129.079.1/ bhavāṅgasaṃsargasusamprahāsa BRP129.079.2 susvedasaṃlāparahaḥprakāraiḥ |
BRP129.079.3 tathaiva jātaṃ sacarācaraṃ ca |
BRP129.079.4 apāpakaṃ devi tataś ca jātam || 79 ||
BRP129.080.1 sukhaṃ prabhūtaṃ ca śubhaṃ ca nityaṃ |
BRP129.080.2 virāji caitat tava devi bhāvāt |
BRP129.080.3 tasmāt tu māṃ rakṣa jagajjanitri |
BRP129.080.4 bhītaṃ bhayebhyo jagatāṃ pradhāne || 80 ||
BRP129.081.1 eke tarkair vimuhyanti līyante tatra cāpare |
BRP129.081.2 śivaśaktyos tadādvaitaṃ sundaraṃ naumi vigraham || 81 ||

brahmovāca:

BRP129.082.1 evaṃ tu stuvatas tasya purastād abhavac chivaḥ || 82 ||

śiva uvāca:

BRP129.083.1 kim abhīṣṭaṃ varayase hare vada parāyaṇam || 83 ||

indra uvāca:

BRP129.084.1 balavān me ripuś cāsīd darśanaiś ca śanir yathā |
BRP129.084.2 tena baddhas talaṃ nītaḥ paribhūtas tv anekadhā || 84 ||
BRP129.085.1 vāksāyakais tathā viddhas tadvadhāya tv iyaṃ kṛtiḥ |
BRP129.085.2 tadarthaṃ jagatām īśa yena jeṣye ripuṃ prabho || 85 ||
BRP129.086.1 tad eva dehi vīryaṃ me yac cānyad ripunāśanam |
BRP129.086.2 jātaḥ parābhavo yasmāt tadvināśe kṛte sati |
BRP129.086.3 punarjātam ahaṃ manye varaṃ kīrtir jayaśriyoḥ || 86 ||

brahmovāca:

BRP129.087.1 sa śivaḥ śakram āhedaṃ na mayaikena te ripuḥ |
BRP129.087.2 vadham āpnoti tasmāt tvaṃ viṣṇum apy avyayaṃ harim || 87 ||
BRP129.088.1 ārādhayasva paulomyā saha devaṃ janārdanam |
BRP129.088.2 lokatrayaikaśaraṇaṃ nārāyaṇam ananyadhīḥ || 88 ||
BRP129.089.1 tataḥ prāpsyasi tasmāc ca mattaś cāpi priyaṃ hare |
BRP129.089.2 punaś covāca bhagavān ādikartā maheśvaraḥ || 89 ||
BRP129.090.1 mantrābhyāsas tapo vāpi yogābhyasanam eva ca |
BRP129.090.2 saṅgame yatra kutrāpi siddhidaṃ munayo viduḥ || 90 ||
BRP129.091.1 kiṃ punaḥ saṅgame vipra gautamīsindhuphenayoḥ |
BRP129.091.2 girīṇāṃ gahvare yad vā saritām atha saṅgame || 91 ||
BRP129.092.1 vipro dhiyaiva bhavati mukundāṅghriniviṣṭayā |
BRP129.092.2 gaṅgāyā dakṣiṇe tīra āpastambo munīśvaraḥ || 92 ||
BRP129.093.1 āste tasyāpy ahaṃ toṣam agamaṃ balasūdana |
BRP129.093.2 tena tvaṃ bhāryayā caiva toṣayasva gadādharam || 93 ||

brahmovāca:

BRP129.094.1 āpastambena sahito gaṅgāyā dakṣiṇe taṭe |
BRP129.094.2 tuṣṭāva devaṃ prayataḥ snātvā puṇye 'tha saṅgame || 94 ||