445
BRP129.095.1 phenāyāś caiva gaṅgāyās tatra devaṃ janārdanam |
BRP129.095.2 vaidikair vividhair mantrais tapasātoṣayat tadā || 95 ||
BRP129.096.1 tatas tuṣṭo 'bhavad viṣṇuḥ kiṃ deyaṃ cety abhāṣata |
BRP129.096.2 dehi me śatruhantāram ity āha bhagavān hariḥ || 96 ||
BRP129.097.1 dattam ity eva jānīhi tam uvāca janārdanaḥ |
BRP129.097.2 tatrābhavac chivasyaiva gaṅgāviṣṇvoḥ prasādataḥ || 97 ||
BRP129.098.1 ambhasā puruṣo jātaḥ śivaviṣṇusvarūpadhṛk |
BRP129.098.2 cakrapāṇiḥ śūladharaḥ sa gatvā tu rasātalam || 98 ||
BRP129.099.1 nijaghāna tadā daityam indraśatruṃ mahāśanim |
BRP129.099.2 sakhābhavat sa cendrasya abjakaḥ sa vṛṣākapiḥ || 99 ||
BRP129.100.1 divistho 'pi sadā cendras tam anveti vṛṣākapim |
BRP129.100.2 kupitā praṇayenābhūd anyāsaktaṃ vilokya tam |
BRP129.100.3 śacīṃ tāṃ sāntvayann āha śatamanyur hasann idam || 100 ||

indra uvāca:

BRP129.101.1 nāham indrāṇi śaraṇam ṛte sakhyur vṛṣākapeḥ |
BRP129.101.2 vāri vāpi havir yasya agneḥ priyakaraṃ sadā || 101 ||
BRP129.102.1 nāham anyatra gantāsmi priye cāṅgena te śape |
BRP129.102.2 tasmān nārhasi māṃ vaktuṃ śaṅkayānyatra bhāmini || 102 ||
BRP129.103.1 pativratā priyā me tvaṃ dharme mantre sahāyinī |
BRP129.103.2 sāpatyā ca kulīnā ca tvatto 'nyā kā priyā mama || 103 ||
BRP129.104.1 tasmāt tavopadeśena gaṅgāṃ prāpya mahānadīm |
BRP129.104.2 prasādād devadevasya viṣṇor vai cakrapāṇinaḥ || 104 ||
BRP129.105.1 tathā śivasya devasya prasādāc ca vṛṣākapeḥ |
BRP129.105.2 jalodbhavāc ca me mitrād abjakāl lokaviśrutāt || 105 ||
BRP129.106.1 uttīrṇaduḥkhaḥ subhage ita indro 'ham acyutaḥ |
BRP129.106.2 kiṃ na sādhyaṃ yatra bhāryā bhartṛcittānugāminī || 106 ||
BRP129.107.1 duṣkarā tatra no muktiḥ kintv arthāditrayaṃ śubhe |
BRP129.107.2 jāyaiva paramaṃ mitraṃ lokadvayahitaiṣiṇī || 107 ||
BRP129.108.1 sā cet kulīnā priyabhāṣiṇī ca |
BRP129.108.2 pativratā rūpavatī guṇāḍhyā |
BRP129.108.3 sampatsu cāpatsu samānarūpā |
BRP129.108.4 tayā hy asādhyaṃ kim iha trilokyām || 108 ||
BRP129.109.1 tasmāt tava dhiyā kānte mamedaṃ śubham āgatam |
BRP129.109.2 itas tavoditaṃ caiva kartavyaṃ nānyad asti me || 109 ||
BRP129.110.1 paraloke ca dharme ca satputrasadṛśaṃ na ca |
BRP129.110.2 ārtasya puruṣasyeha bhāryāvad bheṣajaṃ nahi || 110 ||
BRP129.111.1 niḥśreyasapadaprāptyai tathā pāpasya muktaye |
BRP129.111.2 gaṅgayā sadṛśaṃ nāsti śṛṇu cānyad varānane || 111 ||
BRP129.112.1 dharmārthakāmamokṣāṇāṃ prāptaye pāpamuktaye |
BRP129.112.2 śivaviṣṇvor ananyatvajñānān nāsty atra muktaye || 112 ||
BRP129.113.1 tasmāt tava dhiyā sādhvi sarvam etan manogatam |
BRP129.113.2 avāptaṃ ca śivād viṣṇor gaṅgāyāś ca prasādataḥ || 113 ||