440

devā ūcuḥ:

BRP129.021.1 viṣṇur evendradātā syād daityahantā sa eva ca |
BRP129.021.2 mantradṛg vā sa eva syād indraṃ cānyaṃ kariṣyati || 21 ||

brahmovāca:

BRP129.022.1 evaṃ sammantrya te devā viṣṇor mantraṃ nyavedayan |
BRP129.022.2 mamāvadhyo mahādaityo mahāśanir iti bruvan || 22 ||
BRP129.023.1 prāyād vārīśvaraṃ viṣṇuḥ śvaśuraṃ varuṇaṃ tadā |
BRP129.023.2 keśavo varuṇaṃ gatvā prāhendrasya parābhavam || 23 ||
BRP129.024.1 tathā tvayaitat kartavyaṃ yathāyāti purandaraḥ |
BRP129.024.2 tadviṣṇuvacanāc chīghraṃ yayau jalapatir mune || 24 ||
BRP129.025.1 sutāpatiṃ hiraṇyasutaṃ vikrāntaṃ taṃ mahāśanim |
BRP129.025.2 atisammānitas tena jāmātrā varuṇaḥ prabhuḥ || 25 ||
BRP129.026.1 papracchāgamanaṃ daityo vinayāc chvaśuraṃ tadā |
BRP129.026.2 varuṇaḥ prāha taṃ daityaṃ yad āgamanakāraṇam || 26 ||

varuṇa uvāca:

BRP129.027.1 indraṃ dehi mahābāho yas tvayā nirjitaḥ purā |
BRP129.027.2 baddhaṃ rasātalasthaṃ taṃ devānām adhipaṃ sakhe || 27 ||
BRP129.028.1 asmākaṃ sarvadā mānyaṃ dehi tvaṃ mama śatruhan |
BRP129.028.2 baddhvā vimokṣaṇaṃ śatror mahate yaśase satām || 28 ||

brahmovāca:

BRP129.029.1 tathety uktvā kathañcit sa daityeśo varuṇāya tam |
BRP129.029.2 prādād indraṃ śacīkāntaṃ vāraṇena samanvitam || 29 ||
BRP129.030.1 sa daityamadhye 'tivirājamāno |
BRP129.030.2 hariṃ tadovāca jaleśasannidhau |
BRP129.030.3 sampūjya caivātha mahopacārair |
BRP129.030.4 mahāśanir maghavantaṃ babhāṣe || 30 ||

mahāśanir uvāca:

BRP129.031.1 kena tvam indro 'dya kṛto 'si kena |
BRP129.031.2 vīryaṃ tavedṛg bahu bhāṣase ca |
BRP129.031.3 tvaṃ saṅgare śatrubhir bādhyase ca |
BRP129.031.4 tathāpi cendro bhavasīti citram || 31 ||
BRP129.032.1 athāpi baddhā puruṣeṇa kācit |
BRP129.032.2 tasyāḥ patis tāṃ mocayatīti yuktam |
BRP129.032.3 striyo 'svatantrāḥ puruṣapradhānās |
BRP129.032.4 tvaṃ vai pumān bhavitā śakra sādho || 32 ||
BRP129.033.1 baddho mayā saṅgare vāhanena |
BRP129.033.2 kvāpy astraṃ te vajram uddāmaśakti |
BRP129.033.3 cintāratnaṃ nandanaṃ yoṣitas tā |
BRP129.033.4 yaśo balaṃ devarājopabhogyam |