441
BRP129.033.5 sarvaṃ hi tvā kiṃ tu mukto jaleśād |
BRP129.033.6 ākāṅkṣase jīvitaṃ dhik tavedam || 33 ||
BRP129.034.1 taj jīvanaṃ yat tu yaśonidhānaṃ |
BRP129.034.2 sa eva mṛtyur yaśaso yad virodhi |
BRP129.034.3 evaṃ jānañ śakra kathaṃ jaleśān |
BRP129.034.4 muktiṃ prāpto naiva lajjāṃ bhajethāḥ || 34 ||
BRP129.035.1 triviṣṭapasthaḥ pariveṣṭitaḥ san |
BRP129.035.2 sarvaiḥ suraiḥ kāntayā vījyamānaḥ |
BRP129.035.3 saṃstūyamānaś ca tathāpsarobhir |
BRP129.035.4 nūnaṃ lajjā te bibhetīti manye || 35 ||
BRP129.036.1 tvaṃ vṛtrahā namuceś cāpi hantā |
BRP129.036.2 purāṃ bhettā gotrabhid vajrabāhuḥ |
BRP129.036.3 evaṃ surās tvāṃ paripūjayantīty |
BRP129.036.4 ato jiṣṇo sarvam etat tyajasva || 36 ||
BRP129.037.1 vikāram āpyāpy ahitodbhavaṃ ye |
BRP129.037.2 jīvanti lokān anusaṃviśanti |
BRP129.037.3 bhavādṛśāṃ duścyavanābjajanmā |
BRP129.037.4 kathaṃ na hṛdbhedam avāpa kartā || 37 ||

brahmovāca:

BRP129.038.1 evam uktvā tu daityeśo varuṇāya mahātmane |
BRP129.038.2 prādād indraṃ punaś cedaṃ vacanaṃ tad abhāṣata || 38 ||

mahāśanir uvāca:

BRP129.039.1 adya prabhṛty asau śiṣya indraḥ syād varuṇo guruḥ |
BRP129.039.2 śvaśuro mama yena tvaṃ muktim āpto 'si vāsava || 39 ||
BRP129.040.1 tathā tvaṃ bhṛtyabhāvena vartethā varuṇaṃ prati |
BRP129.040.2 no ced baddhvā punas tvāṃ vai kṣepsye caiva rasātalam || 40 ||

brahmovāca:

BRP129.041.1 evaṃ nirbhartsya taṃ śakraṃ hasaṃś cāpi punaḥ punaḥ |
BRP129.041.2 abravīd gaccha gaccheti varuṇaṃ cānumanya tu || 41 ||
BRP129.042.1 sa tu prāptaḥ svanilayaṃ lajjayā kaluṣīkṛtaḥ |
BRP129.042.2 paulomyāṃ prāha tat sarvaṃ yat tac chatruparābhavam || 42 ||

indra uvāca:

BRP129.043.1 evam uktaḥ kṛtaś caiva śatruṇāhaṃ varānane |
BRP129.043.2 nirvāpayāmi yena svam ātmānaṃ subhage vada || 43 ||

indrāṇy uvāca:

BRP129.044.1 dānavānām athodbhūtiṃ śakra māyāṃ parābhavam |
BRP129.044.2 varadānaṃ tathā mṛtyuṃ jāne 'haṃ balasūdana || 44 ||
BRP129.045.1 tasmād yasmāt tasya mṛtyur athavāpi parābhavaḥ |
BRP129.045.2 jāyeta śṛṇu tat sarvaṃ vakṣye 'haṃ prītaye tava || 45 ||
BRP129.046.1 hiraṇyasya suto vīraḥ pitṛvyasya suto balī |
BRP129.046.2 tasmān mama syāt sa bhrātā varadānāc ca darpitaḥ || 46 ||