50
BRP012.042.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam |
BRP012.042.2 karmaṇā manasā vācā brahma sampadyate tadā || 42 ||
BRP012.043.1 yadā tebhyo na bibheti yadā cāsmān na bibhyati |
BRP012.043.2 yadā necchati na dveṣṭi brahma sampadyate tadā || 43 ||
BRP012.044.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ |
BRP012.044.2 yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham || 44 ||
BRP012.045.1 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ |
BRP012.045.2 dhanāśā jīvitāśā ca jīryato 'pi na jīryati || 45 ||
BRP012.046.1 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham |
BRP012.046.2 tṛṣṇākṣayasukhasyaite nārhanti ṣoḍaśīṃ kalām || 46 ||
BRP012.047.1 evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam |
BRP012.047.2 kālena mahatā cāyaṃ cacāra vipulaṃ tapaḥ || 47 ||
BRP012.048.1 bhṛgutuṅge gatiṃ prāpa tapaso 'nte mahāyaśāḥ |
BRP012.048.2 anaśnan deham utsṛjya sadāraḥ svargam āptavān || 48 ||
BRP012.049.1 tasya vaṃśe muniśreṣṭhāḥ pañca rājarṣisattamāḥ |
BRP012.049.2 yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ || 49 ||
BRP012.050.1 yados tu vaṃśaṃ vakṣyāmi śṛṇudhvaṃ rājasatkṛtam |
BRP012.050.2 yatra nārāyaṇo jajñe harir vṛṣṇikulodvahaḥ || 50 ||
BRP012.051.1 susthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ |
BRP012.051.2 yayāticaritaṃ nityam idaṃ śṛṇvan dvijottamāḥ || 51 ||

Chapter 13: The lunar dynasty (cont.): The branches of Yayāti's sons

SS 31-38

brāhmaṇā ūcuḥ:

BRP013.001.1 puror vaṃśaṃ vayaṃ sūta śrotum icchāma tattvataḥ |
BRP013.001.2 druhyasyānor yadoś caiva turvasoś ca pṛthak pṛthak || 1 ||

lomaharṣaṇa uvāca:

BRP013.002.1 śṛṇudhvaṃ muniśārdūlāḥ puror vaṃśaṃ mahātmanaḥ |
BRP013.002.2 vistareṇānupūrvyā ca prathamaṃ vadato mama || 2 ||
BRP013.003.1 puroḥ putraḥ suvīro 'bhūn manasyus tasya cātmajaḥ |
BRP013.003.2 rājā cābhayado nāma manasyor abhavat sutaḥ || 3 ||
BRP013.004.1 tathaivābhayadasyāsīt sudhanvā nāma pārthivaḥ |
BRP013.004.2 sudhanvanaḥ subāhuś ca raudrāśvas tasya cātmajaḥ || 4 ||
BRP013.005.1 raudrāśvasya daśārṇeyuḥ kṛkaṇeyus tathaiva ca |
BRP013.005.2 kakṣeyusthaṇḍileyuś ca sannateyus tathaiva ca || 5 ||
BRP013.006.1 ṛceyuś ca jaleyuś ca sthaleyuś ca mahābalaḥ |
BRP013.006.2 dhaneyuś ca vaneyuś ca putrakāś ca daśa striyaḥ || 6 ||
BRP013.007.1 bhadrā śūdrā ca madrā ca śaladā maladā tathā |
BRP013.007.2 khaladā ca tato viprā naladā surasāpi ca || 7 ||