62
BRP013.197.1 tapasvī brāhmaṇas tvāṃ tu haniṣyati sa bhārgavaḥ |
BRP013.197.2 anaṣṭadravyatā yasya babhūvāmitrakarṣiṇaḥ || 197 ||
BRP013.198.1 pratāpena narendrasya prajā dharmeṇa rakṣataḥ |
BRP013.198.2 prāptas tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ || 198 ||
BRP013.199.1 varas tathaiva bho viprāḥ svayam eva vṛtaḥ purā |
BRP013.199.2 tasya putraśataṃ tv āsīt pañca śeṣā mahātmanaḥ || 199 ||
BRP013.200.1 kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ |
BRP013.200.2 śūrasenaś ca śūraś ca vṛṣaṇo madhupadhvajaḥ || 200 ||
BRP013.201.1 jayadhvajaś ca nāmnāsīd āvantyo nṛpatir mahān |
BRP013.201.2 kārtavīryasya tanayā vīryavanto mahābalāḥ || 201 ||
BRP013.202.1 jayadhvajasya putras tu tālajaṅgho mahābalaḥ |
BRP013.202.2 tasya putraśataṃ khyātās tālajaṅghā iti smṛtāḥ || 202 ||
BRP013.203.1 teṣāṃ kule muniśreṣṭhā haihayānāṃ mahātmanām |
BRP013.203.2 vītihotrāḥ sujātāś ca bhojāś cāvantayaḥ smṛtāḥ || 203 ||
BRP013.204.1 tauṇḍikerāś ca vikhyātās tālajaṅghās tathaiva ca |
BRP013.204.2 bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ || 204 ||
BRP013.205.1 vṛṣaprabhṛtayo viprā yādavāḥ puṇyakarmiṇaḥ |
BRP013.205.2 vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ || 205 ||
BRP013.206.1 madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśakṛt |
BRP013.206.2 vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ || 206 ||
BRP013.207.1 yādavā yadunāmnā te nirucyante ca haihayāḥ |
BRP013.207.2 na tasya vittanāśaḥ syān naṣṭaṃ prati labhec ca saḥ || 207 ||
BRP013.208.1 kārtavīryasya yo janma kathayed iha nityaśaḥ |
BRP013.208.2 ete yayātiputrāṇāṃ pañca vaṃśā dvijottamāḥ || 208 ||
BRP013.209.1 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai |
BRP013.209.2 bhūtānīva muniśreṣṭhāḥ pañca sthāvarajaṅgamān || 209 ||
BRP013.210.1 śrutvā pañca visargāṃs tu rājā dharmārthakovidaḥ |
BRP013.210.2 vaśī bhavati pañcānām ātmajānāṃ tatheśvaraḥ || 210 ||
BRP013.211.1 labhet pañca varāṃś caiva durlabhān iha laukikān |
BRP013.211.2 āyuḥ kīrtiṃ tathā putrān aiśvaryaṃ bhūtim eva ca || 211 ||
BRP013.212.1 dhāraṇāc chravaṇāc caiva pañcavargasya bho dvijāḥ |
BRP013.212.2 kroṣṭor vaṃśaṃ muniśreṣṭhāḥ śṛṇudhvaṃ gadato mama || 212 ||
BRP013.213.1 yador vaṃśadharasyātha yajvinaḥ puṇyakarmiṇaḥ |
BRP013.213.2 kroṣṭor vaṃśaṃ hi śrutvaiva sarvapāpaiḥ pramucyate |
BRP013.213.3 yasyānvavāyajo viṣṇur harir vṛṣṇikulodvahaḥ || 213 ||