Chapter 130: Story of Agastya teaching Āpastamba

SS 221-222

brahmovāca:

BRP130.001.1 āpastambam iti khyātaṃ tīrthaṃ trailokyaviśrutam |
BRP130.001.2 smaraṇād apy aśeṣāghasaṅghavidhvaṃsanakṣamam || 1 ||
BRP130.002.1 āpastambo mahāprājño munir āsīn mahāyaśāḥ |
BRP130.002.2 tasya bhāryākṣasūtreti patidharmaparāyaṇā || 2 ||
BRP130.003.1 tasya putro mahāprājñaḥ karkināmātha tattvavit |
BRP130.003.2 tasyāśramam anuprāpto hy agastyo munisattamaḥ || 3 ||
BRP130.004.1 tam agastyaṃ pūjayitvā āpastambo munīśvaraḥ |
BRP130.004.2 śiṣyair anugato dhīmāṃs taṃ praṣṭum upacakrame || 4 ||
447

āpastamba uvāca:

BRP130.005.1 trayāṇāṃ ko nu pūjyaḥ syād devānāṃ munisattama |
BRP130.005.2 bhuktir muktiś ca kasmād vā syād anādiś ca ko bhavet || 5 ||
BRP130.006.1 anantaś cāpi ko vipra devānām api daivatam |
BRP130.006.2 yajñaiḥ ka ijyate devaḥ ko vedeṣv anugīyate |
BRP130.006.3 etaṃ me saṃśayaṃ chettuṃ vadāgastya mahāmune || 6 ||

agastya uvāca:

BRP130.007.1 dharmārthakāmamokṣāṇāṃ pramāṇaṃ śabda ucyate |
BRP130.007.2 tatrāpi vaidikaḥ śabdaḥ pramāṇaṃ paramaṃ mataḥ || 7 ||
BRP130.008.1 vedena gīyate yas tu puruṣaḥ sa parāt paraḥ |
BRP130.008.2 mṛto 'paraḥ sa vijñeyo hy amṛtaḥ para ucyate || 8 ||
BRP130.009.1 yo 'mūrtaḥ sa paro jñeyo hy aparo mūrta ucyate |
BRP130.009.2 guṇābhivyāptibhedena mūrto 'sau trividho bhavet || 9 ||
BRP130.010.1 brahmā viṣṇuḥ śivaś ceti eka eva tridhocyate |
BRP130.010.2 trayāṇām api devānāṃ vedyam ekaṃ paraṃ hi tat || 10 ||
BRP130.011.1 ekasya bahudhā vyāptir guṇakarmavibhedataḥ |
BRP130.011.2 lokānām upakārārtham ākṛtitritayaṃ bhavet || 11 ||
BRP130.012.1 yas tattvaṃ vetti paramaṃ sa ca vidvān na cetaraḥ |
BRP130.012.2 tatra yo bhedam ācaṣṭe liṅgabhedī sa ucyate || 12 ||
BRP130.013.1 prāyaścittaṃ na tasyāsti yaś caiṣāṃ vyāhared bhidam |
BRP130.013.2 trayāṇām api devānāṃ mūrtibhedaḥ pṛthak pṛthak || 13 ||
BRP130.014.1 vedāḥ pramāṇaṃ sarvatra sākāreṣu pṛthak pṛthak |
BRP130.014.2 nirākāraṃ ca yat tv ekaṃ tat tebhyaḥ paramaṃ matam || 14 ||

āpastamba uvāca:

BRP130.015.1 nānena nirṇayaḥ kaścin mayātra vidito bhavet |
BRP130.015.2 tatrāpy atra rahasyaṃ yat tad vimṛśyāśu kīrtyatām |
BRP130.015.3 niḥsaṃśayaṃ nirvikalpaṃ bhājanaṃ sarvasampadām || 15 ||

brahmovāca:

BRP130.016.1 etad ākarṇya bhagavān agastyo vākyam abravīt || 16 ||

agastya uvāca:

BRP130.017.1 yadyapy eṣāṃ na bhedo 'sti devānāṃ tu parasparam |
BRP130.017.2 tathāpi sarvasiddhiḥ syāc chivād eva sukhātmanaḥ || 17 ||
BRP130.018.1 prapañcasya nimittaṃ yat taj jyotiś ca paraṃ śivaḥ |
BRP130.018.2 tam eva sādhaya haraṃ bhaktyā paramayā mune |
BRP130.018.3 gautamyāṃ sakalāghaughasaṃhartā daṇḍake vane || 18 ||

brahmovāca:

BRP130.019.1 etac chrutvā muner vākyaṃ parāṃ prītim upāgataḥ |
BRP130.019.2 bhuktido muktidaḥ puṃsāṃ sākāro 'tha nirākṛtiḥ || 19 ||
BRP130.020.1 sṛṣṭyākāras tataḥ śaktaḥ pālanākāra eva ca |
BRP130.020.2 dātā ca hanti sarvaṃ yo yasmād etat samāpyate || 20 ||

agastya uvāca:

BRP130.021.1 brahmākṛtiḥ kartṛrūpā vaiṣṇavī pālanī tathā |
BRP130.021.2 rudrākṛtir nihantrī sā sarvavedeṣu paṭhyate || 21 ||
448

brahmovāca:

BRP130.022.1 āpastambas tadā gaṅgāṃ gatvā snātvā yatavrataḥ |
BRP130.022.2 tuṣṭāva śaṅkaraṃ devaṃ stotreṇānena nārada || 22 ||

āpastamba uvāca:

BRP130.023.1 kāṣṭheṣu vahniḥ kusumeṣu gandho |
BRP130.023.2 bījeṣu vṛkṣādi dṛṣatsu hema |
BRP130.023.3 bhūteṣu sarveṣu tathāsti yo vai |
BRP130.023.4 taṃ somanāthaṃ śaraṇaṃ vrajāmi || 23 ||
BRP130.024.1 yo līlayā viśvam idaṃ cakāra |
BRP130.024.2 dhātā vidhātā bhuvanatrayasya |
BRP130.024.3 yo viśvarūpaḥ sadasatparo yaḥ |
BRP130.024.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 24 ||
BRP130.025.1/ yaṃ smṛtya dāridryamahābhiśāpa BRP130.025.2 rogādibhir na spṛśyate śarīrī |
BRP130.025.3 yam āśritāś cepsitam āpnuvanti |
BRP130.025.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 25 ||
BRP130.026.1 yena trayīdharmam avekṣya pūrvaṃ |
BRP130.026.2 brahmādayas tatra samīhitāś ca |
BRP130.026.3 evaṃ dvidhā yena kṛtaṃ śarīraṃ |
BRP130.026.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 26 ||
BRP130.027.1 yasmai namo gacchati mantrapūtaṃ |
BRP130.027.2 hutaṃ havir yā ca kṛtā ca pūjā |
BRP130.027.3 dattaṃ havir yena surā bhajante |
BRP130.027.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 27 ||
BRP130.028.1 yasmāt paraṃ nānyad asti praśastaṃ |
BRP130.028.2 yasmāt paraṃ naiva susūkṣmam anyat |
BRP130.028.3 yasmāt paraṃ no mahatāṃ mahac ca |
BRP130.028.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 28 ||
BRP130.029.1 yasyājñayā viśvam idaṃ vicitram |
BRP130.029.2 acintyarūpaṃ vividhaṃ mahac ca |
BRP130.029.3 ekakriyaṃ yadvad anuprayāti |
BRP130.029.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 29 ||
BRP130.030.1 yasmin vibhūtiḥ sakalādhipatyaṃ |
BRP130.030.2 kartṛtvadātṛtvamahattvam eva |
BRP130.030.3 prītir yaśaḥ saukhyam anādidharmaḥ |
BRP130.030.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 30 ||
BRP130.031.1 nityaṃ śaraṇyaḥ sakalasya pūjyo |
BRP130.031.2 nityaṃ priyo yaḥ śaraṇāgatasya |
BRP130.031.3 nityaṃ śivo yaḥ sakalasya rūpaṃ |
BRP130.031.4 someśvaraṃ taṃ śaraṇaṃ vrajāmi || 31 ||

brahmovāca:

BRP130.032.1 tataḥ prasanno bhagavān āha nārada taṃ munim |
BRP130.032.2 ātmārthaṃ ca parārthaṃ ca āpastambo 'bravīc chivam || 32 ||
449
BRP130.033.1 sarvān kāmān āpnuyus te ye snātvā devam īśvaram |
BRP130.033.2 paśyeyur jagatām īśam astv ity āha śivo munim || 33 ||
BRP130.034.1 tataḥ prabhṛti tat tīrtham āpastambam udāhṛtam |
BRP130.034.2 anādy avidyātimiravrātanirmūlanakṣamam || 34 ||