446
BRP129.114.1 indratvaṃ me sthiraṃ ceto manye mitrabalāt punaḥ |
BRP129.114.2 vṛṣākapir mama sakhā yo jātas tv apsu bhāmini || 114 ||
BRP129.115.1 tvaṃ ca priyasakhī nityaṃ nānyat priyataraṃ mama |
BRP129.115.2 tīrthānāṃ gautamī gaṅgā devānāṃ hariśaṅkarau || 115 ||
BRP129.116.1 tasmād ebhyaḥ prasādena sarvaṃ cepsitam āptavān |
BRP129.116.2 mama prītikaraṃ cedaṃ tīrthaṃ trailokyaviśrutam || 116 ||
BRP129.117.1 tasmād etad dhi yāciṣye devān sarvān anukramāt |
BRP129.117.2 anumanyantu ṛṣayo gaṅgā ca hariśaṅkarau || 117 ||
BRP129.118.1 indreśvare cābjake ca ubhayos tīrayoḥ surāḥ |
BRP129.118.2 ekatra śaṅkaro devo hy aparatra janārdanaḥ || 118 ||
BRP129.119.1 pāvayan daṇḍakāraṇyaṃ sākṣād viṣṇus trivikramaḥ |
BRP129.119.2 antare yāni tīrthāni sarvapuṇyapradāni ca || 119 ||
BRP129.120.1 atra tu snānamātreṇa sarve te muktim āpnuyuḥ |
BRP129.120.2 pāpiṣṭhāḥ pāpato muktim āpnuyur ye ca dharmiṇaḥ || 120 ||
BRP129.121.1 teṣāṃ tu paramā muktiḥ pitṛbhiḥ pañcapañcabhiḥ |
BRP129.121.2 atra kiñcic ca ye dadyur arthibhyas tilamātrakam || 121 ||
BRP129.122.1 dātṛbhyo hy akṣayaṃ tat syāt kāmadaṃ mokṣadaṃ tathā |
BRP129.122.2 dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṇyavardhanam || 122 ||
BRP129.123.1 ākhyānaṃ viṣṇuśambhvoś ca jñātvā snānāc ca muktidam |
BRP129.123.2 asya tīrthasya māhātmyaṃ ye śṛṇvanti paṭhanti ca || 123 ||
BRP129.124.1 puṇyabhājo bhaveyus te tebhyo 'traiva smṛtir bhavet |
BRP129.124.2 śivaviṣṇvor aśeṣāghasaṅghavicchedakāriṇī |
BRP129.124.3 yāṃ prārthayanti munayo vijitendriyamānasāḥ || 124 ||

brahmovāca:

BRP129.125.1 bhaviṣyaty evam eveti taṃ devā ṛṣayo 'bruvan |
BRP129.125.2 gautamyā uttare pāre tīrthānāṃ mokṣadāyinām || 125 ||
BRP129.126.1 devarṣisiddhasevyānāṃ sahasrāṇy atha sapta vai |
BRP129.126.2 tathaiva dakṣiṇe tīre tīrthāny ekādaśaiva tu || 126 ||
BRP129.127.1 abjakaṃ hṛdayaṃ proktaṃ godāvaryā munīśvaraiḥ |
BRP129.127.2 viśrāmasthānam īśasya viṣṇor brahmaṇa eva ca || 127 ||

Chapter 130: Story of Agastya teaching Āpastamba

SS 221-222

brahmovāca:

BRP130.001.1 āpastambam iti khyātaṃ tīrthaṃ trailokyaviśrutam |
BRP130.001.2 smaraṇād apy aśeṣāghasaṅghavidhvaṃsanakṣamam || 1 ||
BRP130.002.1 āpastambo mahāprājño munir āsīn mahāyaśāḥ |
BRP130.002.2 tasya bhāryākṣasūtreti patidharmaparāyaṇā || 2 ||
BRP130.003.1 tasya putro mahāprājñaḥ karkināmātha tattvavit |
BRP130.003.2 tasyāśramam anuprāpto hy agastyo munisattamaḥ || 3 ||
BRP130.004.1 tam agastyaṃ pūjayitvā āpastambo munīśvaraḥ |
BRP130.004.2 śiṣyair anugato dhīmāṃs taṃ praṣṭum upacakrame || 4 ||