447

āpastamba uvāca:

BRP130.005.1 trayāṇāṃ ko nu pūjyaḥ syād devānāṃ munisattama |
BRP130.005.2 bhuktir muktiś ca kasmād vā syād anādiś ca ko bhavet || 5 ||
BRP130.006.1 anantaś cāpi ko vipra devānām api daivatam |
BRP130.006.2 yajñaiḥ ka ijyate devaḥ ko vedeṣv anugīyate |
BRP130.006.3 etaṃ me saṃśayaṃ chettuṃ vadāgastya mahāmune || 6 ||

agastya uvāca:

BRP130.007.1 dharmārthakāmamokṣāṇāṃ pramāṇaṃ śabda ucyate |
BRP130.007.2 tatrāpi vaidikaḥ śabdaḥ pramāṇaṃ paramaṃ mataḥ || 7 ||
BRP130.008.1 vedena gīyate yas tu puruṣaḥ sa parāt paraḥ |
BRP130.008.2 mṛto 'paraḥ sa vijñeyo hy amṛtaḥ para ucyate || 8 ||
BRP130.009.1 yo 'mūrtaḥ sa paro jñeyo hy aparo mūrta ucyate |
BRP130.009.2 guṇābhivyāptibhedena mūrto 'sau trividho bhavet || 9 ||
BRP130.010.1 brahmā viṣṇuḥ śivaś ceti eka eva tridhocyate |
BRP130.010.2 trayāṇām api devānāṃ vedyam ekaṃ paraṃ hi tat || 10 ||
BRP130.011.1 ekasya bahudhā vyāptir guṇakarmavibhedataḥ |
BRP130.011.2 lokānām upakārārtham ākṛtitritayaṃ bhavet || 11 ||
BRP130.012.1 yas tattvaṃ vetti paramaṃ sa ca vidvān na cetaraḥ |
BRP130.012.2 tatra yo bhedam ācaṣṭe liṅgabhedī sa ucyate || 12 ||
BRP130.013.1 prāyaścittaṃ na tasyāsti yaś caiṣāṃ vyāhared bhidam |
BRP130.013.2 trayāṇām api devānāṃ mūrtibhedaḥ pṛthak pṛthak || 13 ||
BRP130.014.1 vedāḥ pramāṇaṃ sarvatra sākāreṣu pṛthak pṛthak |
BRP130.014.2 nirākāraṃ ca yat tv ekaṃ tat tebhyaḥ paramaṃ matam || 14 ||

āpastamba uvāca:

BRP130.015.1 nānena nirṇayaḥ kaścin mayātra vidito bhavet |
BRP130.015.2 tatrāpy atra rahasyaṃ yat tad vimṛśyāśu kīrtyatām |
BRP130.015.3 niḥsaṃśayaṃ nirvikalpaṃ bhājanaṃ sarvasampadām || 15 ||

brahmovāca:

BRP130.016.1 etad ākarṇya bhagavān agastyo vākyam abravīt || 16 ||

agastya uvāca:

BRP130.017.1 yadyapy eṣāṃ na bhedo 'sti devānāṃ tu parasparam |
BRP130.017.2 tathāpi sarvasiddhiḥ syāc chivād eva sukhātmanaḥ || 17 ||
BRP130.018.1 prapañcasya nimittaṃ yat taj jyotiś ca paraṃ śivaḥ |
BRP130.018.2 tam eva sādhaya haraṃ bhaktyā paramayā mune |
BRP130.018.3 gautamyāṃ sakalāghaughasaṃhartā daṇḍake vane || 18 ||

brahmovāca:

BRP130.019.1 etac chrutvā muner vākyaṃ parāṃ prītim upāgataḥ |
BRP130.019.2 bhuktido muktidaḥ puṃsāṃ sākāro 'tha nirākṛtiḥ || 19 ||
BRP130.020.1 sṛṣṭyākāras tataḥ śaktaḥ pālanākāra eva ca |
BRP130.020.2 dātā ca hanti sarvaṃ yo yasmād etat samāpyate || 20 ||

agastya uvāca:

BRP130.021.1 brahmākṛtiḥ kartṛrūpā vaiṣṇavī pālanī tathā |
BRP130.021.2 rudrākṛtir nihantrī sā sarvavedeṣu paṭhyate || 21 ||