449
BRP130.033.1 sarvān kāmān āpnuyus te ye snātvā devam īśvaram |
BRP130.033.2 paśyeyur jagatām īśam astv ity āha śivo munim || 33 ||
BRP130.034.1 tataḥ prabhṛti tat tīrtham āpastambam udāhṛtam |
BRP130.034.2 anādy avidyātimiravrātanirmūlanakṣamam || 34 ||

Chapter 131: Saramā and the Paṇis

SS 222-224

brahmovāca:

BRP131.001.1 yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam |
BRP131.001.2 aśeṣapāpaśamanaṃ tatra vṛttam idaṃ śṛṇu || 1 ||
BRP131.002.1 tatrākhyānam idaṃ tv āsīd itihāsaṃ purātanam |
BRP131.002.2 sarameti prasiddhāsti nāmnā devaśunī mune || 2 ||
BRP131.003.1 tasyāḥ putrau mahāśreṣṭhau śvānau nityaṃ janān anu |
BRP131.003.2 gāminau pavanāhārau caturakṣau yamapriyau || 3 ||
BRP131.004.1 gā rakṣati sma devānāṃ yajñārthaṃ kalpitān paśūn |
BRP131.004.2 rakṣantīm anujagmus te rākṣasā daityadānavāḥ || 4 ||
BRP131.005.1 rakṣantīṃ tāṃ mahāprājñāḥ śvānayor mātaraṃ śunīm |
BRP131.005.2 pralobhayitvā vividhair vākyair dānaiś ca yatnataḥ || 5 ||
BRP131.006.1 hṛtā gā rākṣasaiḥ pāpaiḥ paśvarthe kalpitāḥ śubhāḥ |
BRP131.006.2 tata āgatya sā devān idam āha kramāc chunī || 6 ||

saramovāca:

BRP131.007.1 māṃ baddhvā rākṣasaiḥ pāśais tāḍayitvā prahārakaiḥ |
BRP131.007.2 nītā gā yajñasiddhyarthaṃ kalpitāḥ paśavaḥ surāḥ || 7 ||

brahmovāca:

BRP131.008.1 tasyā vācaṃ niśamyāśu surān prāha bṛhaspatiḥ || 8 ||

bṛhaspatir uvāca:

BRP131.009.1 iyaṃ vikṛtarūpāste asyāḥ pāpaṃ ca lakṣaye |
BRP131.009.2 asyā matena tā gāvo nītā nānyena hetunā |
BRP131.009.3 pāpeyaṃ sukṛtīveti lakṣyate dehaceṣṭitaiḥ || 9 ||

brahmovāca:

BRP131.010.1 tad guror vacanāc chakraḥ padā tāṃ prāharac chunīm |
BRP131.010.2 padāghātāt tadā tasyā mukhāt kṣīraṃ prasusruve || 10 ||
BRP131.011.1 punaḥ prāha śacībhartā kṣīraṃ pītaṃ tvayā śuni |
BRP131.011.2 rākṣasaiś ca tadā dattaṃ tasmān nītās tu gā mama || 11 ||

saramovāca:

BRP131.012.1 nāparādho 'sti me nātha na cānyasyāpi kasyacit |
BRP131.012.2 nāparādho na copekṣā mamāsti tridaśeśvara |
BRP131.012.3 tasmād ruṣṭo 'si kiṃ nātha ripavo balinas tu te || 12 ||

brahmovāca:

BRP131.013.1 tato dhyātvā devagurur jñātvā tasyā viceṣṭitam |
BRP131.013.2 satyaṃ śakra tv iyaṃ duṣṭā ripūṇāṃ pakṣakāriṇī || 13 ||