450
BRP131.014.1 tataḥ śaśāpa tāṃ śakraḥ pāpiṣṭhe tvaṃ śunī bhava |
BRP131.014.2 martyaloke pāpabhūtā ajñānāt pāpakāriṇī || 14 ||
BRP131.015.1 tadendrasya tu śāpena mānuṣe sā vyajāyata |
BRP131.015.2 yathā śaptā maghavatā pāpāt sā hy atibhīṣaṇā || 15 ||
BRP131.016.1 gāvo yā rākṣasair nītās tāsām ānayanāya ca |
BRP131.016.2 yatnaṃ kurvan surapatir viṣṇave tan nyavedayat || 16 ||
BRP131.017.1 viṣṇur daityāṃś ca danujān gohartṝṃś caiva rākṣasān |
BRP131.017.2 hantuṃ prayatnam akaroj jagṛhe ca mahad dhanuḥ || 17 ||
BRP131.018.1 śārṅgaṃ yal lokavikhyātaṃ daityanāśanam eva ca |
BRP131.018.2 jitāriḥ pūjito devaiḥ svayaṃ sthitvā janārdanaḥ || 18 ||
BRP131.019.1 yatra vai daṇḍakāraṇye śārṅgapāṇir jagatprabhuḥ |
BRP131.019.2 tatrasthān daityadanujān rākṣasāṃś ca balīyasaḥ || 19 ||
BRP131.020.1 punar jaghne sa vai viṣṇur gā yair nītāś ca rākṣasaiḥ |
BRP131.020.2 tatra vai daṇḍakāraṇye śārṅgapāṇir iti śrutaḥ || 20 ||
BRP131.021.1 yudhyamānas tato viṣṇur ditijai rākṣasaiḥ saha |
BRP131.021.2 te jagmur dakṣiṇām āśāṃ viṣṇos trāsān mahāmune || 21 ||
BRP131.022.1 anvagacchat tato viṣṇus tān eva parameśvaraḥ |
BRP131.022.2 garutmatā tān avāpya śārṅgamuktair manojavaiḥ || 22 ||
BRP131.023.1 bāṇais tān vyāhanad viṣṇur gaṅgāyā uttare taṭe |
BRP131.023.2 devārayaḥ kṣayaṃ nītā viṣṇunā prabhaviṣṇunā || 23 ||
BRP131.024.1 śārṅgamuktair mahāvegaiḥ susvanaiś ca sumantritaiḥ |
BRP131.024.2 kṣayaṃ prāptā viṣṇubāṇais tatas te devaśatravaḥ || 24 ||
BRP131.025.1 gāvo labdhā yatra devair bāṇatīrthaṃ tad ucyate |
BRP131.025.2 vaiṣṇavaṃ lokaviditaṃ gotīrthaṃ ceti viśrutam || 25 ||
BRP131.026.1 paśvarthe kalpitā gāvo gaṅgāyā dakṣiṇe taṭe |
BRP131.026.2 pradrutās te surāḥ sarve gaṅgāyāṃ sannyaveśayan || 26 ||
BRP131.027.1 tanmadhye kārayām āsur dvīpaṃ caivāśrayaṃ gavām |
BRP131.027.2 tair gobhis tatra gaṅgāyāṃ surayajño vyajāyata || 27 ||
BRP131.028.1 yajñatīrthaṃ tu tat proktaṃ godvīpaṃ gāṅgamadhyataḥ |
BRP131.028.2 devānāṃ yajanaṃ tac ca sarvakāmapradaṃ śubham || 28 ||
BRP131.029.1 svayaṃ mūrtimatī bhūtvā gaṅgāśaktir mahādyute |
BRP131.029.2 asārāpārasaṃsārasāgarottaraṇe tariḥ || 29 ||
BRP131.030.1 viśveśvarī yogamāyā sadbhaktābhayadāyinī |
BRP131.030.2 gorakṣaṃ tu tatas tīrthaṃ gaṅgāyā dakṣiṇe taṭe || 30 ||
BRP131.031.1 tau śvānau saramāputrau caturakṣau yamapriyau |
BRP131.031.2 mātuḥ śāpaṃ cāparādhaṃ sarvaṃ cāpi savistaram || 31 ||
BRP131.032.1 nivedya tu yathānyāyaṃ kāryaṃ cāpi sukhapradam |
BRP131.032.2 viśāpakaraṇaṃ cāpi papracchatur ubhau yamam || 32 ||
BRP131.033.1 sa tābhyāṃ sahitaḥ sauriḥ pitre sūryāya cābravīt |
BRP131.033.2 śrutvā sūryaḥ sutaṃ prāha gaṅgāyāṃ surasattama || 33 ||
BRP131.034.1 lokatrayaikapāvanyāṃ gautamyāṃ daṇḍake vane |
BRP131.034.2 śraddhayā parayā vatsa susnātaḥ susamāhitaḥ || 34 ||