451
BRP131.035.1 brahmāṇaṃ caiva viṣṇuṃ ca mām īśaṃ ca yathākramam |
BRP131.035.2 stuhi tvaṃ sarvabhāvena bhṛtyau prītim avāpsyataḥ || 35 ||
BRP131.036.1 tat pitur vacanaṃ śrutvā yamaḥ prītamanās tadā |
BRP131.036.2 tayoś ca prītaye prāyād devatarpaṇayor yamaḥ || 36 ||
BRP131.037.1 gautamyām aghahāriṇyāṃ susamāhitamānasaḥ |
BRP131.037.2 tathaiva toṣayām āsa gaṅgāyāṃ surasattamān || 37 ||
BRP131.038.1 śvabhyāṃ ca sahitaḥ śrīmān dakṣiṇāśāpatiḥ prabhuḥ |
BRP131.038.2 brahmāṇaṃ toṣayām āsa bhānuṃ vai dakṣiṇe taṭe || 38 ||
BRP131.039.1 īśānam uttare viṣṇuṃ svayaṃ dharmaḥ pratāpavān |
BRP131.039.2 dattavanto varaṃ śreṣṭhaṃ saramāyā viśāpakam |
BRP131.039.3 varān ayācata bahūṃl lokānām upakārakān || 39 ||

yama uvāca:

BRP131.040.1 eṣu snānaṃ tu ye kuryur brahmaviṣṇumaheśvarāḥ |
BRP131.040.2 ātmārthaṃ ca parārthaṃ ca te kāmān āpnuyuḥ śubhān || 40 ||
BRP131.041.1 bāṇatīrthe tu ye snātvā śārṅgapāṇiṃ smaranti vai |
BRP131.041.2 tebhyo dāridryaduḥkhāni na bhaveyur yuge yuge || 41 ||
BRP131.042.1 gotīrthe brahmatīrthe vā yas tu snātvā yatavrataḥ |
BRP131.042.2 brahmāṇaṃ taṃ namasyātha dvīpasyāpi pradakṣiṇam || 42 ||
BRP131.043.1 yaḥ kuryāt tena pṛthivī saptadvīpā vasundharā |
BRP131.043.2 pradakṣiṇīkṛtā tatra kiñcid dattvā vasu dvijam || 43 ||
BRP131.044.1 tad devayajanaṃ prāpya kiñcid dhutvā hutāśane |
BRP131.044.2 aśvamedhādiyajñānāṃ phalaṃ prāpnoti puṣkalam || 44 ||
BRP131.045.1 yaḥ sakṛt tatra paṭhati gāyatrīṃ vedamātaram |
BRP131.045.2 adhītās tena vedā vai niṣkāmo muktibhājanam || 45 ||
BRP131.046.1 snātvā tu dakṣiṇe kūle śaktiṃ devīṃ tu bhaktitaḥ |
BRP131.046.2 pūjayitvā yathānyāyaṃ sarvān kāmān avāpnuyāt || 46 ||
BRP131.047.1 brahmaviṣṇumaheśānāṃ śaktir mātā trayīmayī |
BRP131.047.2 sarvān kāmān avāpnoti putravān dhanavān bhavet || 47 ||
BRP131.048.1 ādityaṃ bhaktito yas tu dakṣiṇe niyato naraḥ |
BRP131.048.2 snātvā paśyeta teneṣṭā yajñā vividhadakṣiṇāḥ || 48 ||
BRP131.049.1 kūle yaś cottare caiva gaṅgāyā daityasūdanam |
BRP131.049.2 snātvā paśyeta taṃ natvā tasya viṣṇoḥ paraṃ padam || 49 ||
BRP131.050.1 yameśvaraṃ tato yas tu yamatīrthe tu pūjitam |
BRP131.050.2 snātaḥ paśyati yuktātmā sa karoty acireṇa hi || 50 ||
BRP131.051.1 pitṝṇām akṣayaṃ puṇyaṃ phaladaṃ kīrtivardhanam |
BRP131.051.2 tatra snānena dānena japena stavanena ca |
BRP131.051.3 api duṣkṛtakarmāṇaḥ pitaro mokṣam āpnuyuḥ || 51 ||

brahmovāca:

BRP131.052.1 ityādy aṣṭa sahasrāṇi tīrthāni trīṇi nārada |
BRP131.052.2 teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam || 52 ||
BRP131.053.1 eteṣāṃ smaraṇaṃ puṇyaṃ nānājanmāghanāśanam |
BRP131.053.2 śravaṇāt pitṛbhiḥ sārdhaṃ paṭhanāt svakulaiḥ saha || 53 ||