453

Chapter 133: The demon born of the smoke at Bharadvāja's sacrifice

SS 224-225

brahmovāca:

BRP133.001.1 śuklatīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām |
BRP133.001.2 yasya smaraṇamātreṇa sarvakāmān avāpnuyāt || 1 ||
BRP133.002.1 bharadvāja iti khyāto muniḥ paramadhārmikaḥ |
BRP133.002.2 tasya paiṭhīnasī nāma bhāryā sukalabhūṣaṇā || 2 ||
BRP133.003.1 gautamītīram adhyāste pativrataparāyaṇā |
BRP133.003.2 agnīṣomīyam aindrāgnaṃ puroḍāśam akalpayat || 3 ||
BRP133.004.1 puroḍāśe śrapyamāṇe dhūmāt kaścid ajāyata |
BRP133.004.2 puroḍāśaṃ bhakṣayitvā lokatritayabhīṣaṇaḥ || 4 ||
BRP133.005.1 yajñaṃ me hy atra ko haṃsi kopāt tvam iti taṃ muniḥ |
BRP133.005.2 provāca satvaraṃ kruddho bharadvājo dvijottamaḥ |
BRP133.005.3 tad ṛṣer vacanaṃ śrutvā rākṣasaḥ pratyuvāca tam || 5 ||

rākṣasa uvāca:

BRP133.006.1 havyaghna iti vikhyātaṃ bharadvāja nibodha mām |
BRP133.006.2 sandhyāsuto 'haṃ jyeṣṭhaś ca sutaḥ prācīnabarhiṣaḥ || 6 ||
BRP133.007.1 brahmaṇā me varo datto yajñān khāda yathāsukham |
BRP133.007.2 mamānujaḥ kaliś cāpi balavān atibhīṣaṇaḥ || 7 ||
BRP133.008.1 ahaṃ kṛṣṇaḥ pitā kṛṣṇo mātā kṛṣṇā tathānujaḥ |
BRP133.008.2 ahaṃ makhaṃ haniṣyāmi yūpaṃ chedmi kṛtāntakaḥ || 8 ||

bharadvāja uvāca:

BRP133.009.1 rakṣyatāṃ me tvayā yajñaḥ priyo dharmaḥ sanātanaḥ |
BRP133.009.2 jāne tvāṃ yajñahantāraṃ saddvijaṃ rakṣa me kratum || 9 ||

yajñaghna uvāca:

BRP133.010.1 bharadvāja nibodhedaṃ vākyaṃ mama samāsataḥ |
BRP133.010.2 brahmaṇāhaṃ purā śapto devadānavasannidhau || 10 ||
BRP133.011.1 tataḥ prasādito devo mayā lokapitāmahaḥ |
BRP133.011.2 amṛtaiḥ prokṣayiṣyanti yadā tvāṃ munisattamāḥ || 11 ||
BRP133.012.1 tadā viśāpo bhavitā havyaghna tvaṃ na cānyathā |
BRP133.012.2 evaṃ kariṣyasi yadā tataḥ sarvaṃ bhaviṣyati || 12 ||

brahmovāca:

BRP133.013.1 bharadvājaḥ punaḥ prāha sakhā me 'si mahāmate |
BRP133.013.2 makhasaṃrakṣaṇaṃ yena syān me vada karomi tat || 13 ||
BRP133.014.1 sambhūya devā daiteyā mamanthuḥ kṣīrasāgaram |
BRP133.014.2 alabhantāmṛtaṃ kaṣṭāt tad asmatsulabhaṃ katham || 14 ||
BRP133.015.1 prītyā yadi prasanno 'si sulabhaṃ yad vadasva tat |
BRP133.015.2 tad ṛṣer vacanaṃ śrutvā rakṣaḥ prāha tadā mudā || 15 ||

rakṣa uvāca:

BRP133.016.1 amṛtaṃ gautamīvāri amṛtaṃ svarṇam ucyate |
BRP133.016.2 amṛtaṃ gobhavaṃ cājyam amṛtaṃ soma eva ca || 16 ||
BRP133.017.1 etair mām abhiṣiñcasva athavaitais tathā tribhiḥ |
BRP133.017.2 gaṅgāyā vāriṇājyena hiraṇyena tathaiva ca |
BRP133.017.3 sarvebhyo 'py adhikaṃ divyam amṛtaṃ gautamījalam || 17 ||