454

brahmovāca:

BRP133.018.1 etad ākarṇya sa ṛṣiḥ paraṃ santoṣam āgataḥ |
BRP133.018.2 pāṇāv ādāya gaṅgāyāḥ salilāmṛtam ādarāt || 18 ||
BRP133.019.1 tenākarod ṛṣī rakṣo hy abhiṣiktaṃ tadā makhe |
BRP133.019.2 punaś ca yūpe ca paśāv ṛtvikṣu makhamaṇḍale || 19 ||
BRP133.020.1 sarvam evābhavac chuklam abhiṣekān mahātmanaḥ |
BRP133.020.2 tad rakṣo 'pi tadā śuklo bhūtvotpanno mahābalaḥ || 20 ||
BRP133.021.1 yaḥ purā kṛṣṇarūpo 'bhūt sa tu śuklo 'bhavat kṣaṇāt |
BRP133.021.2 yajñaṃ sarvaṃ samāpyātha bharadvājaḥ pratāpavān || 21 ||
BRP133.022.1 ṛtvijo 'pi visṛjyātha yūpaṃ gaṅgodake 'kṣipat |
BRP133.022.2 gaṅgāmadhye tad dhi yūpam adyāpy āste mahāmate || 22 ||
BRP133.023.1 abhiṣiktaṃ cāmṛtena abhijñānaṃ tu tan mahat |
BRP133.023.2 tatra tīrthe punā rakṣo bharadvājam uvāca ha || 23 ||

rakṣa uvāca:

BRP133.024.1 ahaṃ yāmi bharadvāja kṛtaḥ śuklas tvayā punaḥ |
BRP133.024.2 tasmāt tavātra tīrthe ye snānadānādipūjanam || 24 ||
BRP133.025.1 kuryus teṣām abhīṣṭāni bhaveyur yat phalaṃ makhe |
BRP133.025.2 smaraṇād api pāpāni nāśaṃ yāntu sadā mune || 25 ||
BRP133.026.1 tataḥ prabhṛti tat tīrthaṃ śuklatīrtham iti smṛtam |
BRP133.026.2 gautamyāṃ daṇḍakāraṇye svargadvāram apāvṛtam || 26 ||
BRP133.027.1 ubhayos tīrayoḥ sapta sahasrāṇy aparāṇi ca |
BRP133.027.2 tīrthānāṃ muniśārdūla sarvasiddhipradāyinām || 27 ||

Chapter 134: The Rākṣasas and the magic woman Ajaikā Muktakeśī

SS 225-226

brahmovāca:

BRP134.001.1 cakratīrtham iti khyātaṃ smaraṇāt pāpanāśanam |
BRP134.001.2 tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada || 1 ||
BRP134.002.1 ṛṣayaḥ sapta vikhyātā vasiṣṭhapramukhā mune |
BRP134.002.2 gautamyās tīram āśritya sattrayajñam upāsate || 2 ||
BRP134.003.1 tatra vighna upakrānte rakṣobhir atibhīṣaṇe |
BRP134.003.2 mām abhyetyātha munayo rakṣaḥkṛtyaṃ nyavedayan || 3 ||
BRP134.004.1 tadāhaṃ pramadārūpaṃ māyayāsṛjya nārada |
BRP134.004.2 yasyāś ca darśanād eva nāśaṃ yānty atha rākṣasāḥ || 4 ||
BRP134.005.1 evam uktvā tu tāṃ prādām ṛṣibhyaḥ pramadāṃ mune |
BRP134.005.2 madvākyād ṛṣayo māyām ādāya punar āgaman || 5 ||
BRP134.006.1 ajaikā yā samākhyātā kṛṣṇalohitarūpiṇī |
BRP134.006.2 muktakeśīty abhidhayā sāste 'dyāpi svarūpiṇī || 6 ||
BRP134.007.1 lokatritayasammohadāyinī kāmarūpiṇī |
BRP134.007.2 tadbalāt svasthamanasaḥ sarve ca munipuṅgavaḥ || 7 ||