455
BRP134.008.1 gautamīṃ saritāṃ śreṣṭhāṃ punar yajñāya dīkṣitāḥ |
BRP134.008.2 punas tanmakhanāśāya rākṣasāḥ samupāgaman || 8 ||
BRP134.009.1 yakṣavāṭāntike māyāṃ dṛṣṭvā rākṣasapuṅgavāḥ |
BRP134.009.2 tato nṛtyanti gāyanti hasanti ca rudanti ca || 9 ||
BRP134.010.1 māheśvarī mahāmāyā prabhāveṇātidarpitā |
BRP134.010.2 teṣāṃ madhye daityapatiḥ śambaro nāma vīryavān || 10 ||
BRP134.011.1 māyārūpāṃ tu pramadāṃ bhakṣayām āsa nārada |
BRP134.011.2 tad adbhutam atīvāsīt tanmāyābaladarśinām || 11 ||
BRP134.012.1 makhe vidhvaṃsyamāne tu te viṣṇuṃ śaraṇaṃ yayuḥ |
BRP134.012.2 prādād viṣṇuś cakram atho munīnāṃ rakṣaṇāya tu || 12 ||
BRP134.013.1 cakraṃ tad rākṣasān ājau daityāṃś ca danujāṃs tathā |
BRP134.013.2 ciccheda tadbhayād eva mṛtā rākṣasapuṅgavāḥ || 13 ||
BRP134.014.1 ṛṣibhis tan mahāsattraṃ sampūrṇam abhavat tadā |
BRP134.014.2 viṣṇoḥ prakṣālitaṃ cakraṃ gaṅgāmbhobhiḥ sudarśanam || 14 ||
BRP134.015.1 tataḥ prabhṛti tat tīrthaṃ cakratīrtham udāhṛtam |
BRP134.015.2 tatra snānena dānena sattrayāgaphalaṃ labhet || 15 ||
BRP134.016.1 tatra pañca śatāny āsaṃs tīrthānāṃ pāpahāriṇām |
BRP134.016.2 teṣu snānaṃ tathā dānaṃ pratyekaṃ muktidāyakam || 16 ||

Chapter 135: Story of Brahman, Viṣṇu, and Śiva's Liṅga

SS 226-227

brahmovāca:

BRP135.001.1 vāṇīsaṅgamam ākhyātaṃ yatra vāgīśvaro haraḥ |
BRP135.001.2 tat tīrthaṃ sarvapāpānāṃ mocanaṃ sarvakāmadam || 1 ||
BRP135.002.1 tatra snānena dānena brahmahatyādināśanam |
BRP135.002.2 brahmaviṣṇvoś ca saṃvāde mahattve ca parasparam || 2 ||
BRP135.003.1 tayor madhye mahādevo jyotirmūrtir abhūt kila |
BRP135.003.2 tatraiva vāg uvācedaṃ daivī putra tayoḥ śubhā || 3 ||
BRP135.004.1 aham asmi mahāṃs tatra aham asmīti vai mithaḥ |
BRP135.004.2 daivī vāk tāv ubhau prāha yas tv asyāntaṃ tu paśyati || 4 ||
BRP135.005.1 sa tu jyeṣṭho bhavet tasmān mā vādaṃ kartum arhathaḥ |
BRP135.005.2 tadvākyād viṣṇur agamad adho 'haṃ cordhvam eva ca || 5 ||
BRP135.006.1 tato viṣṇuḥ śīghram etya jyotiḥpārśva upāviśat |
BRP135.006.2 aprāpyāntam ahaṃ prāyāṃ dūrād dūrataraṃ mune || 6 ||
BRP135.007.1 tataḥ śrānto nivṛtto 'haṃ draṣṭum īśaṃ tu taṃ prabhum |
BRP135.007.2 tadaivaṃ mama dhīr āsīd dṛṣṭaś cānto mayā bhṛśam || 7 ||
BRP135.008.1 asya devasya tad viṣṇor mama jyaiṣṭhyaṃ sphuṭaṃ bhavet |
BRP135.008.2 punaś cāpi mama tv evaṃ matir āsīn mahāmate || 8 ||
BRP135.009.1 satyair vaktraiḥ kathaṃ vakṣye pīḍito 'py anṛtaṃ vacaḥ |
BRP135.009.2 nānāvidheṣu pāpeṣu nānṛtāt pātakaṃ param || 9 ||
BRP135.010.1 satyair vaktrair asatyāṃ vā vācaṃ vakṣye kathaṃ tv iti |
BRP135.010.2 tato 'haṃ pañcamaṃ vaktraṃ gardabhākṛtibhīṣaṇam || 10 ||