458

śrīviṣṇur uvāca:

BRP136.019.1 svakṛtaṃ bhujyate bhūtaiḥ sarvaiḥ sarvatra sarvadā |
BRP136.019.2 na kopi kasyacit kiñcit karoty atra hitāhite || 19 ||
BRP136.020.1 yādṛśaṃ copyate bījaṃ phalaṃ bhavati tādṛśam |
BRP136.020.2 rasālaḥ syān na nimbasya bījāj jātv api kutracit || 20 ||
BRP136.021.1 na kṛtā gautamīsevā nārcitau hariśaṅkarau |
BRP136.021.2 na dattaṃ yaiś ca viprebhyas te kathaṃ bhājanaṃ śriyaḥ || 21 ||
BRP136.022.1 tvayā na dattaṃ kiñcic ca brāhmaṇebhyo mamāpi ca |
BRP136.022.2 yad dīyate tad eveha parasmiṃś copatiṣṭhati || 22 ||
BRP136.023.1 mṛdbhir vārbhiḥ kuśair mantraiḥ śucikarma sadaiva yat |
BRP136.023.2 karoti tasmāt pūtātmā śarīrasya ca śoṣaṇāt || 23 ||
BRP136.024.1 vinā dānena na kvāpi bhogāvāptir nṛṇāṃ bhavet |
BRP136.024.2 satkarmācaraṇāc chuddho viraktaḥ syāt tato naraḥ || 24 ||
BRP136.025.1 tato 'pratihatajñāno jīvanmuktas tato bhavet |
BRP136.025.2 sarveṣāṃ sulabhā muktir madbhaktyā ceha pūrtataḥ || 25 ||
BRP136.026.1 bhuktir dānādinā sarvabhūtaduḥkhanibarhaṇāt |
BRP136.026.2 athavā lapsyase muktiṃ bhaktyā bhuktiṃ na lapsyase || 26 ||

maudgalya uvāca:

BRP136.027.1 bhaktyā muktiḥ kathaṃ bhūyād bhukter muktiḥ sudurlabhā |
BRP136.027.2 jātā ced dehināṃ muktiḥ kim anyena prayojanam || 27 ||
BRP136.028.1 bhaktyā muktiḥ sarvapūjyā tām iccheyaṃ jaganmaya || 28 ||

viṣṇur uvāca:

BRP136.029.1 etad evāntaraṃ brahman dīyate mām anusmaran |
BRP136.029.2 brāhmaṇāyāthavārthibhyas tad evākṣayatāṃ vrajet || 29 ||
BRP136.030.1 mām adhyātvātha yad dadyāt tat tanmātraphalapradam |
BRP136.030.2 tat punar dattam eveha na bhogāyātra kalpate || 30 ||
BRP136.031.1 tasmād dehi mahābuddhe bhojyaṃ kiñcin mama dhruvam |
BRP136.031.2 athavā vipramukhyāya gautamītīram āśritaḥ || 31 ||

brahmovāca:

BRP136.032.1 maudgalyaḥ prāha taṃ viṣṇuṃ deyaṃ mama na vidyate |
BRP136.032.2 nānyat kiñcana dehādi yat tat tvayi samarpitam || 32 ||
BRP136.033.1 tato viṣṇur garutmantaṃ prāha śīghraṃ jagatpatiḥ |
BRP136.033.2 ihānayasva kaṇiśaṃ mamāyaṃ cārpayiṣyati || 33 ||
BRP136.034.1 tato yogyān ayaṃ bhogān prāpsyate manasaḥ priyān |
BRP136.034.2 ākarṇya svāminādiṣṭaṃ tathā cakre sa pakṣirāṭ || 34 ||
BRP136.035.1 viṣṇuhaste kaṇān prādāt sa maudgalyo yatavrataḥ |
BRP136.035.2 etasminn antare viṣṇur viśvakarmāṇam abravīt || 35 ||

viṣṇur uvāca:

BRP136.036.1 yāvac cāsya kule sapta puruṣās tāvad eva tu |
BRP136.036.2 bhavitāro mahābuddhe tāvat kāmā manīṣitāḥ |
BRP136.036.3 gāvo hiraṇyaṃ dhānyāni vastrāṇy ābharaṇāni ca || 36 ||

brahmovāca:

BRP136.037.1 yac ca kiñcin manaḥprītyai loke bhavati bhūṣaṇam |
BRP136.037.2 tat sarvam āpa maudgalyo viṣṇugaṅgāprabhāvataḥ || 37 ||