459
BRP136.038.1 gṛhaṃ gaccheti maudgalyo viṣṇunoktas tato yayau |
BRP136.038.2 āśrame svasya sarvarddhiṃ dṛṣṭvā ṛṣir abhāṣata || 38 ||

ṛṣir uvāca:

BRP136.039.1 aho dānaprabhāvo 'yam aho viṣṇor anusmṛtiḥ |
BRP136.039.2 aho gaṅgāprabhāvaś ca kair vicāryo mahān ayam || 39 ||

brahmovāca:

BRP136.040.1 maudgalyo bhāryayā sārdhaṃ putraiḥ pautraiś ca bandhubhiḥ |
BRP136.040.2 pitṛbhyāṃ bubhuje bhogān bhuktiṃ muktim avāpa ca || 40 ||
BRP136.041.1 tataḥ prabhṛti tat tīrthaṃ maudgalyaṃ vaiṣṇavaṃ tathā |
BRP136.041.2 tatra snānaṃ ca dānaṃ ca bhuktimuktiphalapradam || 41 ||
BRP136.042.1 tatra śrutiḥ smṛtir vāpi tīrthasya syāt kathañcana |
BRP136.042.2 tasya viṣṇur bhavet prītaḥ pāpair muktaḥ sukhī bhavet || 42 ||
BRP136.043.1 ekādaśa sahasrāṇi tīrthānāṃ tīrayor dvayoḥ |
BRP136.043.2 sarvārthadāyināṃ tatra snānadānajapādibhiḥ || 43 ||

Chapter 137: Dispute between Lakṣmī and Poverty

SS 228-230

brahmovāca:

BRP137.001.1 lakṣmītīrtham iti khyātaṃ sākṣāl lakṣmīvivardhanam |
BRP137.001.2 alakṣmīnāśanaṃ puṇyam ākhyānaṃ śṛṇu nārada || 1 ||
BRP137.002.1 saṃvādaś ca purā tv āsīl lakṣmyāḥ putra daridrayā |
BRP137.002.2 parasparavirodhinyāv ubhe viśvaṃ samīyatuḥ || 2 ||
BRP137.003.1 tābhyām avyāpṛtaṃ vastu tan nāsti bhuvanatraye |
BRP137.003.2 mama jyaiṣṭhyaṃ mama jyaiṣṭhyam ity ūcatur ubhe mithaḥ |
BRP137.003.3 ahaṃ pūrvaṃ samudbhūtā ity āha śriyam ojasā || 3 ||

śrīlakṣmīr uvāca:

BRP137.004.1 kulaṃ śīlaṃ jīvitaṃ vā dehinām aham eva tu |
BRP137.004.2 mayā vinā dehabhājo jīvanto 'pi mṛtā iva || 4 ||

brahmovāca:

BRP137.005.1 daridrayā ca sā proktā sarvebhyo hy adhikā hy aham |
BRP137.005.2 muktir madāśritā nityaṃ daridraivaṃ vaco 'bravīt || 5 ||
BRP137.006.1 kāmaḥ krodhaś ca lobhaś ca mado mātsaryam eva ca |
BRP137.006.2 yatrāham asmi tatraite na tiṣṭhanti kadācana || 6 ||
BRP137.007.1 na bhayodbhūtir unmāda īrṣyā uddhatavṛttitā |
BRP137.007.2 yatrāham asmi tatraite na tiṣṭhanti kadācana || 7 ||
BRP137.008.1 daridrāyā vacaḥ śrutvā lakṣmīs tāṃ pratyabhāṣata || 8 ||

lakṣmīr uvāca:

BRP137.009.1 alaṅkṛto mayā jantuḥ sarvo bhavati pūjitaḥ |
BRP137.009.2 nirdhanaḥ śivatulyo 'pi sarvair apy abhibhūyate || 9 ||
BRP137.010.1 dehīti vacanadvārā dehasthāḥ pañca devatāḥ |
BRP137.010.2 sadyo nirgatya gacchanti dhīśrīhrīśāntikīrtayaḥ || 10 ||
BRP137.011.1 tāvad guṇā gurutvaṃ ca yāvan nārthayate param |
BRP137.011.2 arthī cet puruṣo jātaḥ kva guṇāḥ kva ca gauravam || 11 ||