460
BRP137.012.1 tāvat sarvottamo jantus tāvat sarvaguṇālayaḥ |
BRP137.012.2 namasyaḥ sarvalokānāṃ yāvan nārthayate param || 12 ||
BRP137.013.1 kaṣṭam etan mahāpāpaṃ nirdhanatvaṃ śarīriṇām |
BRP137.013.2 na mānayati no vakti na spṛśaty adhanaṃ janaḥ || 13 ||
BRP137.014.1 aham eva tataḥ śreṣṭhā daridre śṛṇu me vacaḥ || 14 ||

brahmovāca:

BRP137.015.1 tal lakṣmīvacanaṃ śrutvā daridrā vākyam abravīt || 15 ||

daridrovāca:

BRP137.016.1 vaktuṃ na lakṣmīr jyeṣṭhāham iti vai lajjase muhuḥ |
BRP137.016.2 pāpeṣu ramase nityaṃ vihāya puruṣottamam || 16 ||
BRP137.017.1 viśvastavañcakā nityaṃ bhavatī ślāghase katham |
BRP137.017.2 sukhaṃ na tādṛk tvatprāptau paścāttāpo yathā guruḥ || 17 ||
BRP137.018.1 na tathā jāyate puṃsāṃ surayā dāruṇo madaḥ |
BRP137.018.2 tvatsannidhānamātreṇa yathā vai viduṣām api || 18 ||
BRP137.019.1 sadaiva ramase lakṣmīḥ prāyas tvaṃ pāpakāriṣu |
BRP137.019.2 ahaṃ vasāmi yogyeṣu dharmaśīleṣu sarvadā || 19 ||
BRP137.020.1 śivaviṣṇvanurakteṣu kṛtajñeṣu mahatsu ca |
BRP137.020.2 sadācāreṣu śānteṣu gurusevodyateṣu ca || 20 ||
BRP137.021.1 satsu vidvatsu śūreṣu kṛtabuddhiṣu sādhuṣu |
BRP137.021.2 nivasāmi sadā lakṣmīs tasmāj jyaiṣṭhyaṃ mayi sthitam || 21 ||
BRP137.022.1 brāhmaṇeṣu śuciṣmatsu vratacāriṣu bhikṣuṣu |
BRP137.022.2 nirbhayeṣu vasiṣyāmi lakṣmīs tvaṃ śṛṇu te sthitim || 22 ||
BRP137.023.1 rājavartiṣu pāpeṣu niṣṭhureṣu khaleṣu ca |
BRP137.023.2 piśuneṣu ca lubdheṣu vikṛteṣu śaṭheṣu ca || 23 ||
BRP137.024.1 anāryeṣu kṛtaghneṣu dharmaghātiṣu sarvadā |
BRP137.024.2 mitradrohiṣv aniṣṭeṣu bhagnacitteṣu vartase || 24 ||

brahmovāca:

BRP137.025.1 evaṃ vivadamāne te jagmatur mām ubhe api |
BRP137.025.2 tayor vākyam upaśrutya mayokte te ubhe api || 25 ||
BRP137.026.1 mattaḥ pūrvatarā pṛthvī āpaḥ pūrvatarās tataḥ |
BRP137.026.2 strīṇāṃ vivādaṃ tā eva striyo jānanti netare || 26 ||
BRP137.027.1 viśeṣataḥ punas tābhyaḥ kamaṇḍalubhavāś ca yāḥ |
BRP137.027.2 tatrāpi gautamī devī niścayaṃ kathayiṣyati || 27 ||
BRP137.028.1 saiva sarvārtisaṃhartrī saiva sandehakartarī |
BRP137.028.2 te madvākyād bhuvaṃ gatvā bhūmyā ca sahite api || 28 ||
BRP137.029.1 adbhiś ca sahitāḥ sarvā gautamīṃ yayur āpagām |
BRP137.029.2 bhūmir āpas tayor vākyaṃ gautamyai kramaśaḥ sphuṭam || 29 ||
BRP137.030.1 sarvaṃ nivedayām āsur yathāvṛttaṃ praṇamya tām |
BRP137.030.2 daridrāyāś ca lakṣmyāś ca vākyaṃ madhyasthavat tadā || 30 ||
BRP137.031.1 śṛṇvatsu lokapāleṣu śṛṇvatyāṃ bhuvi nārada |
BRP137.031.2 śṛṇvatīṣv apsu sā gaṅgā daridrāṃ vākyam abravīt |
BRP137.031.3 sampraśasya tathā lakṣmīṃ gautamī vākyam abravīt || 31 ||