461

gautamy uvāca:

BRP137.032.1 brahmaśrīś ca tapaḥśrīś ca yajñaśrīḥ kīrtisañjñitā |
BRP137.032.2 dhanaśrīś ca yaśaśrīś ca vidyā prajñā sarasvatī || 32 ||
BRP137.033.1 bhuktiśrīś cātha muktiś ca smṛtir lajjā dhṛtiḥ kṣamā |
BRP137.033.2 siddhis tuṣṭis tathā puṣṭiḥ śāntir āpas tathā mahī || 33 ||
BRP137.034.1 ahaṃśaktir athauṣadhyaḥ śrutiḥ śuddhir vibhāvarī |
BRP137.034.2 dyaur jyotsnā āśiṣaḥ svastir vyāptir māyā uṣā śivā || 34 ||
BRP137.035.1 yat kiñcid vidyate loke lakṣmyā vyāptaṃ carācaram |
BRP137.035.2 brāhmaṇeṣv atha dhīreṣu kṣamāvatsv atha sādhuṣu || 35 ||
BRP137.036.1 vidyāyukteṣu cānyeṣu bhuktimuktyanusāriṣu |
BRP137.036.2 yad yad ramyaṃ sundaraṃ vā tat tal lakṣmīvijṛmbhitam || 36 ||
BRP137.037.1 kim atra bahunoktena sarvaṃ lakṣmīmayaṃ jagat |
BRP137.037.2 yasmin kasmiṃś ca yat kiñcid utkṛṣṭaṃ paridṛśyate || 37 ||
BRP137.038.1 lakṣmīmayaṃ tu tat sarvaṃ tayā hīnaṃ na kiñcana |
BRP137.038.2 atremāṃ sundarīṃ devīṃ spardhayantī na lajjase || 38 ||
BRP137.039.1 gaccha gaccheti tāṃ gaṅgā daridrāṃ vākyam abravīt |
BRP137.039.2 tataḥ prabhṛti gaṅgāmbho daridrāvairakāry abhūt || 39 ||
BRP137.040.1 tāvad daridrābhibhavo gaṅgā yāvan na sevyate |
BRP137.040.2 tataḥ prabhṛti tat tīrtham alakṣmīnāśanaṃ śubham || 40 ||
BRP137.041.1 tatra snānena dānena lakṣmīvān puṇyavān bhavet |
BRP137.041.2 tīrthānāṃ ṣaṭ sahasrāṇi tasmiṃs tīrthe mahāmate |
BRP137.041.3 devarṣimunijuṣṭānāṃ sarvasiddhipradāyinām || 41 ||

Chapter 138: Story of Madhuchandas, family-priest of King Śaryāti

SS 230-231

brahmovāca:

BRP138.001.1 bhānutīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām |
BRP138.001.2 tatredaṃ vṛttam ākhyāsye mahāpātakanāśanam || 1 ||
BRP138.002.1 śaryātir iti vikhyāto rājā paramadhārmikaḥ |
BRP138.002.2 tasya bhāryā sthaviṣṭheti rūpeṇāpratimā bhuvi || 2 ||
BRP138.003.1 madhucchandā iti khyāto vaiśvāmitro dvijottamaḥ |
BRP138.003.2 purodhās tasya nṛpater brahmarṣiḥ śamināṃ prabhuḥ || 3 ||
BRP138.004.1 diśo vijetuṃ sa jagāma rājā |
BRP138.004.2 purodhasā tena nṛpapravīraḥ |
BRP138.004.3 purodhasaṃ prāha mahānubhāvaṃ |
BRP138.004.4 jitvā diśaś cādhvani sanniviṣṭaḥ || 4 ||
BRP138.005.1 papracchedaṃ kena khedaṃ gato 'si |
BRP138.005.2 hetuṃ vadasveti mahānubhāva |
BRP138.005.3 tvam eva rājye mama sarvamānyaḥ |
BRP138.005.4 samastavidyāniravadyabodhaḥ || 5 ||
BRP138.006.1 vidhūtapāpaḥ paritāpaśūnyaḥ |
BRP138.006.2 kim anyacetā iva lakṣyase tvam |