463

brahmovāca:

BRP138.022.1 etac chrutvā sa śaryātir gautamītaṭam āśritaḥ |
BRP138.022.2 brāhmaṇebhyo dhanaṃ dattvā tarpayitvā pitṝn dvijān || 22 ||
BRP138.023.1 purohitaṃ dvijaśreṣṭhaṃ preṣayitvā dhanānvitam |
BRP138.023.2 anyatra tīrthe sārtheṣu dānaṃ dehi prayatnataḥ || 23 ||
BRP138.024.1 etat sarvaṃ na jānāti rājñaḥ kṛtyaṃ purohitaḥ |
BRP138.024.2 gate tasmin gurau rājā vaiśvāmitre mahātmani || 24 ||
BRP138.025.1 sarvaṃ balaṃ preṣayitvā gaṅgātīre 'gnim āviśat |
BRP138.025.2 ity uktvā sa tu rājendro gaṅgāṃ bhānuṃ surān api || 25 ||
BRP138.026.1 yadi dattaṃ yadi hutaṃ yadi trātā prajā mayā |
BRP138.026.2 tena satyena sā sādhvī mamāyuṣyeṇa jīvatu || 26 ||
BRP138.027.1 ity uktvāgnau praviṣṭe tu śaryātau nṛpasattame |
BRP138.027.2 tadaiva jīvitā bhāryā rājñas tasya purodhasaḥ || 27 ||
BRP138.028.1 agnipraviṣṭaṃ rājānaṃ śrutvā vismayakāraṇam |
BRP138.028.2 pativratāṃ tathā bhāryāṃ mṛtāṃ jīvānvitāṃ punaḥ || 28 ||
BRP138.029.1 tadarthaṃ cāpi rājānaṃ tyaktātmānaṃ viśeṣataḥ |
BRP138.029.2 ātmanaś ca punaḥ kṛtyam asmaran nṛpater guruḥ || 29 ||
BRP138.030.1 aham apy agnim āvekṣya uta yāsye priyāntikam |
BRP138.030.2 athaveha tapas tapsye tato niścayavān dvijaḥ || 30 ||
BRP138.031.1 etad evātmanaḥ kṛtyaṃ manye sukṛtam eva ca |
BRP138.031.2 jīvayāmi ca rājānaṃ tato yāmi priyāṃ punaḥ || 31 ||
BRP138.032.1 etad eva śubhaṃ me syāt tatas tuṣṭāva bhāskaram |
BRP138.032.2 na hy anyaḥ kopi devo 'sti sarvābhīṣṭaprado raveḥ || 32 ||

madhucchandā uvāca:

BRP138.033.1 namo 'stu tasmai sūryāya muktaye 'mitatejase |
BRP138.033.2 chandomayāya devāya oṅkārārthāya te namaḥ || 33 ||
BRP138.034.1 virūpāya surūpāya triguṇāya trimūrtaye |
BRP138.034.2 sthityutpattivināśānāṃ hetave prabhaviṣṇave || 34 ||

brahmovāca:

BRP138.035.1 tataḥ prasannaḥ sūryo 'bhūd varayasvety abhāṣata || 35 ||

madhucchandā uvāca:

BRP138.036.1 rājānaṃ dehi deveśa bhāryāṃ ca priyavādinīm |
BRP138.036.2 ātmanaś ca śubhān putrān rājñaś caiva śubhān varān || 36 ||

brahmovāca:

BRP138.037.1 tataḥ prādāj jagannāthaḥ śaryātiṃ ratnabhūṣitam |
BRP138.037.2 tāṃ ca bhāryāṃ varān anyān sarvaṃ kṣemamayaṃ tathā || 37 ||
BRP138.038.1 tato yātaḥ priyāviṣṭaḥ prītena ca purodhasā |
BRP138.038.2 yayau sukhī svakaṃ deśaṃ tat tu tīrthaṃ śubhaṃ smṛtam || 38 ||
BRP138.039.1 tatra trīṇi sahasrāṇi tīrthāni guṇavanti ca |
BRP138.039.2 tataḥ prabhṛti tat tīrthaṃ bhānutīrtham udāhṛtam || 39 ||
BRP138.040.1 mṛtasañjīvanaṃ caiva śāryātaṃ ceti viśrutam |
BRP138.040.2 mādhucchandasamākhyātaṃ smaraṇāt pāpanun mune || 40 ||