63

Chapter 14: The lunar dynasty (cont.): Genealogy of Kṛṣṇa

SS 38-41

lomaharṣaṇa uvāca:

BRP014.001.1 gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ |
BRP014.001.2 gāndhārī janayām āsa anamitraṃ mahābalam || 1 ||
BRP014.002.1 mādrī yudhājitaṃ putraṃ tato 'nyaṃ devamīḍhuṣam |
BRP014.002.2 teṣāṃ vaṃśas tridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ || 2 ||
BRP014.003.1 mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau |
BRP014.003.2 jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā || 3 ||
BRP014.004.1 śvaphalkas tu muniśreṣṭhā dharmātmā yatra vartate |
BRP014.004.2 nāsti vyādhibhayaṃ tatra nāvarṣas tapam eva ca || 4 ||
BRP014.005.1 kadācit kāśirājasya viṣaye munisattamāḥ |
BRP014.005.2 trīṇi varṣāṇi pūrṇāni nāvarṣat pākaśāsanaḥ || 5 ||
BRP014.006.1 sa tatra cānayām āsa śvaphalkaṃ paramārcitam |
BRP014.006.2 śvaphalkaparivartena vavarṣa harivāhanaḥ || 6 ||
BRP014.007.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata |
BRP014.007.2 gāndinīṃ nāma gāṃ sā ca dadau viprāya nityaśaḥ || 7 ||
BRP014.008.1 dātā yajvā ca vīraś ca śrutavān atithipriyaḥ |
BRP014.008.2 akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ || 8 ||
BRP014.009.1 upamadgus tathā madgur meduraś cārimejayaḥ |
BRP014.009.2 avikṣitas tathākṣepaḥ śatrughnaś cārimardanaḥ || 9 ||
BRP014.010.1 dharmadhṛg yatidharmā ca dharmokṣāndhakarus tathā |
BRP014.010.2 āvāhaprativāhau ca sundarī ca varāṅganā || 10 ||
BRP014.011.1 akrūreṇograsenāyāṃ sugātryāṃ dvijasattamāḥ |
BRP014.011.2 prasenaś copadevaś ca jajñāte devavarcasau || 11 ||
BRP014.012.1 citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca |
BRP014.012.2 aśvagrīvo 'śvabāhuś ca svapārśvakagaveṣaṇau || 12 ||
BRP014.013.1 ariṣṭanemir aśvaś ca sudharmā dharmabhṛt tathā |
BRP014.013.2 subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau || 13 ||
BRP014.014.1 asiknyāṃ janayām āsa śūraṃ vai devamīḍhuṣam |
BRP014.014.2 mahiṣyāṃ jajñire śūrā bhojyāyāṃ puruṣā daśa || 14 ||
BRP014.015.1 vasudevo mahābāhuḥ pūrvam ānakadundubhiḥ |
BRP014.015.2 jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi || 15 ||
BRP014.016.1 ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi |
BRP014.016.2 papāta puṣpavarṣaś ca śūrasya janane mahān || 16 ||
BRP014.017.1 manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi |
BRP014.017.2 yasyāsīt puruṣāgryasya kāntiś candramaso yathā || 17 ||