65
BRP014.035.1 vṛṣṇes trividham evaṃ tu bahuśākhaṃ mahaujasam |
BRP014.035.2 dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate || 35 ||
BRP014.036.1 yāḥ patnyo vasudevasya caturdaśa varāṅganāḥ |
BRP014.036.2 pauravī rohiṇī nāma madirāditathāvarā || 36 ||
BRP014.037.1 vaiśākhī ca tathā bhadrā sunāmnī caiva pañcamī |
BRP014.037.2 sahadevā śāntidevā śrīdevī devarakṣitā || 37 ||
BRP014.038.1 vṛkadevy upadevī ca devakī caiva saptamī |
BRP014.038.2 sutanur vaḍavā caiva dve ete paricārike || 38 ||
BRP014.039.1 pauravī rohiṇī nāma bāhlikasyātmajābhavat |
BRP014.039.2 jyeṣṭhā patnī muniśreṣṭhā dayitānakadundubheḥ || 39 ||
BRP014.040.1 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ śaraṇyaṃ śaṭham eva ca |
BRP014.040.2 durdamaṃ damanaṃ śubhraṃ piṇḍārakam uśīnaram || 40 ||
BRP014.041.1 citrā nāma kumārī ca rohiṇītanayā nava |
BRP014.041.2 citrā subhadreti punar vikhyātā munisattamāḥ || 41 ||
BRP014.042.1 vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ |
BRP014.042.2 rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ || 42 ||
BRP014.043.1 subhadrāyāṃ rathī pārthād abhimanyur ajāyata |
BRP014.043.2 akrūrāt kāśikanyāyāṃ satyaketur ajāyata || 43 ||
BRP014.044.1 vasudevasya bhāryāsu mahābhāgāsu saptasu |
BRP014.044.2 ye putrā jajñire śūrāḥ samastāṃs tān nibodhata || 44 ||
BRP014.045.1 bhojaś ca vijayaś caiva śāntidevāsutāv ubhau |
BRP014.045.2 vṛkadevaḥ sunāmāyāṃ gadaś cāstāṃ sutāv ubhau || 45 ||
BRP014.046.1 agāvahaṃ mahātmānaṃ vṛkadevī vyajāyata |
BRP014.046.2 kanyā trigartarājasya bhāryā vai śiśirāyaṇeḥ || 46 ||
BRP014.047.1 jijñāsāṃ pauruṣe cakre na caskande ca pauruṣam |
BRP014.047.2 kṛṣṇāyasasamaprakhyo varṣe dvādaśame tathā || 47 ||
BRP014.048.1 mithyābhiśasto gārgyas tu manyunātisamīritaḥ |
BRP014.048.2 ghoṣakanyām upādāya maithunāyopacakrame || 48 ||
BRP014.049.1 gopālī cāpsarās tasya gopastrīveṣadhāriṇī |
BRP014.049.2 dhārayām āsa gārgyasya garbhaṃ durdharam acyutam || 49 ||
BRP014.050.1 mānuṣyāṃ gargabhāryāyāṃ niyogāc chūlapāṇinaḥ |
BRP014.050.2 sa kālayavano nāma jajñe rājā mahābalaḥ || 50 ||
BRP014.051.1 vṛttapūrvārdhakāyas tu siṃhasaṃhanano yuvā |
BRP014.051.2 aputrasya sa rājñas tu vavṛdhe 'ntaḥpure śiśuḥ || 51 ||