465
BRP139.016.1 chittvainaṃ jñānakhaḍgena śivaikatvam avāpnuyāt |
BRP139.016.2 saṃśayaḥ paramo nāśo dharmārthānāṃ vināśakṛt || 16 ||
BRP139.017.1 chittvainaṃ saṃśayaṃ jantuḥ paramepsitam āpnuyāt |
BRP139.017.2 piśācīva viśaty āśā nirdahaty akhilaṃ sukham |
BRP139.017.3 pūrṇāhantāsinā chittvā jīvan muktim avāpnuyāt || 17 ||

brahmovāca:

BRP139.018.1 tato jñānam avāpyāsau gaṅgātīraṃ samāśritaḥ |
BRP139.018.2 jñānakhaḍgena nirmohas tato muktim avāpa saḥ || 18 ||
BRP139.019.1 tataḥ prabhṛti tat tīrthaṃ khaḍgatīrtham iti smṛtam |
BRP139.019.2 jñānatīrthaṃ ca kavaṣaṃ pailūṣaṃ sarvakāmadam || 19 ||
BRP139.020.1 ityādiṣaṭsahasrāṇi tīrthāny āhur maharṣayaḥ |
BRP139.020.2 aśeṣapāpatāpaughaharāṇīṣṭapradāni ca || 20 ||

Chapter 140: Ātreya as Indra

SS 232-234

brahmovāca:

BRP140.001.1 ātreyam iti vikhyātam anvindraṃ tīrtham uttamam |
BRP140.001.2 tasya prabhāvaṃ vakṣyāmi bhraṣṭarājyapradāyakam || 1 ||
BRP140.002.1 gautamyā uttare tīra ātreyo bhagavān ṛṣiḥ |
BRP140.002.2 anvārebhe 'tha sattrāṇi ṛtvigbhir munibhir vṛtaḥ || 2 ||
BRP140.003.1 tasya hotābhavat tv agnir havyavāhana eva ca |
BRP140.003.2 evaṃ sattre tu sampūrṇa iṣṭiṃ māheśvarīṃ punaḥ || 3 ||
BRP140.004.1 kṛtvaiśvaryam agād vipraḥ sarvatra gatim eva ca |
BRP140.004.2 indrasya bhavanaṃ ramyaṃ svargalokaṃ rasātalam || 4 ||
BRP140.005.1 svecchayā yāti viprendraḥ prabhāvāt tapasaḥ śubhāt |
BRP140.005.2 sa kadācid divaṃ gatvā indralokam agāt punaḥ || 5 ||
BRP140.006.1 tatrāpaśyat sahasrākṣaṃ suraiḥ parivṛtaṃ śubhaiḥ |
BRP140.006.2 stūyamānaṃ siddhasādhyaiḥ prekṣantaṃ nṛtyam uttamam |
BRP140.006.3 śṛṇvānaṃ madhuraṃ gītam apsarobhiś ca vījitam || 6 ||
BRP140.007.1 upopaviṣṭaiḥ suranāyakais taiḥ |
BRP140.007.2 sampūjyamānaṃ mahadāsanastham |
BRP140.007.3 jayantam aṅke vinidhāya sūnuṃ |
BRP140.007.4 śacyā yutaṃ prāptaratiṃ mahiṣṭham || 7 ||
BRP140.008.1 satāṃ śaraṇyaṃ varadaṃ mahendraṃ |
BRP140.008.2 samīkṣya viprādhipatir mahātmā |
BRP140.008.3 vimohito 'sau munir indralakṣmyā |
BRP140.008.4 samīhayām āsa tad indrarājyam || 8 ||
BRP140.009.1 sampūjito devagaṇair yathāvat |
BRP140.009.2 svam āśramaṃ vai punar ājagāma |
BRP140.009.3 samīkṣya tāṃ śakrapurīṃ suramyāṃ |
BRP140.009.4 ratnair yutāṃ puṇyaguṇaiḥ supūrṇām || 9 ||