468
BRP140.032.1 tvaṣṭā cāpi yayau sthānaṃ svakaṃ samprahasann iva |
BRP140.032.2 ātreyo 'pi tadā śiṣyaiḥ saṃvṛtaḥ saha bhāryayā || 32 ||
BRP140.033.1 gautamītīram āśritya taponiṣṭho 'khilair vṛtaḥ |
BRP140.033.2 vartamāne mahāyajñe lajjito vākyam abravīt || 33 ||

ātreya uvāca:

BRP140.034.1 aho mohasya mahimā mamāpi bhrāntacittatā |
BRP140.034.2 kiṃ mahendrapadaṃ labdhaṃ kiṃ mayātra purā kṛtam || 34 ||

brahmovāca:

BRP140.035.1 evaṃ vadantam ātreyaṃ lajjitaṃ prābruvan surāḥ || 35 ||

surā ūcuḥ:

BRP140.036.1 lajjāṃ jahi mahābāho bhavitā khyātir uttamā |
BRP140.036.2 ātreyatīrthe ye snānaṃ prāṇinaḥ kuryur añjasā || 36 ||
BRP140.037.1 indrās te bhavitāro vai smaraṇāt sukhabhāginaḥ |
BRP140.037.2 tatra pañca sahasrāṇi tīrthāny āhur manīṣiṇaḥ || 37 ||
BRP140.038.1 anvindrātreyadaiteyanāmabhiḥ kīrtitāni ca |
BRP140.038.2 teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam || 38 ||

brahmovāca:

BRP140.039.1 ity uktvā vibudhā yātāḥ santuṣṭaś cābhavan muniḥ || 39 ||

Chapter 141: Pṛthu and the earth

SS 234-235

brahmovāca:

BRP141.001.1 kapilāsaṅgamaṃ nāma tīrthaṃ trailokyaviśrutam |
BRP141.001.2 tatra nārada vakṣyāmi kathāṃ puṇyām anuttamām || 1 ||
BRP141.002.1 kapilo nāma tattvajño munir āsīn mahāyaśāḥ |
BRP141.002.2 krūraś cāpi prasannaś ca tapovrataparāyaṇaḥ || 2 ||
BRP141.003.1 tapasyantaṃ muniśreṣṭhaṃ gautamītīram āśritam |
BRP141.003.2 tam āgatya mahātmānaṃ vāmadevādayo 'bruvan || 3 ||
BRP141.004.1 hatvā venaṃ brahmaśāpair naṣṭadharme tv arājake |
BRP141.004.2 kapilaṃ siddham ācāryam ūcur munigaṇās tadā || 4 ||

munigaṇā ūcuḥ:

BRP141.005.1 gate vede gate dharme kiṃ kartavyaṃ munīśvara || 5 ||

brahmovāca:

BRP141.006.1 tato 'bravīn munir dhyātvā kapilas tv āgatān munīn || 6 ||

kapila uvāca:

BRP141.007.1 venasyorur vimathyo 'bhūt tataḥ kaścid bhaviṣyati || 7 ||

brahmovāca:

BRP141.008.1 tathaiva cakrur munayo venasyoruṃ vimathya vai |
BRP141.008.2 tatrotpanno mahāpāpaḥ kṛṣṇo raudraparākramaḥ || 8 ||