470
BRP141.027.1 sarasvatyāṃ bhāgīrathyāṃ godāvaryāṃ viśeṣataḥ |
BRP141.027.2 mahānadīṣu sarvāsu duduhe 'sau payo mahat || 27 ||
BRP141.028.1 sā duhyamānā pṛthunā puṇyatoyābhavan nadī |
BRP141.028.2 gautamyā saṅgatā cābhūt tad adbhutam ivābhavat || 28 ||
BRP141.029.1 tataḥ prabhṛti tat tīrthaṃ kapilāsaṅgamaṃ viduḥ |
BRP141.029.2 tatrāṣṭāśītiḥ pūjyāni sahasrāṇi mahāmate || 29 ||
BRP141.030.1 tīrthāny āhur munigaṇāḥ smaraṇād api nārada |
BRP141.030.2 pāvanāni jagaty asmiṃs tāni sarvāṇy anukramāt || 30 ||

Chapter 142: Meghahāsa and the gods

SS 235-236

brahmovāca:

BRP142.001.1 devasthānam iti khyātaṃ tīrthaṃ trailokyaviśrutam |
BRP142.001.2 tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada || 1 ||
BRP142.002.1 purā kṛtayugasyādau devadānavasaṅgare |
BRP142.002.2 pravṛtte vā siṃhiketi vikhyātā daityasundarī || 2 ||
BRP142.003.1 tasyāḥ putro mahādaityo rāhur nāma mahābalaḥ |
BRP142.003.2 amṛte tu samutpanne saiṃhikeye ca bhedite || 3 ||
BRP142.004.1 tasya putro mahādaityo meghahāsa iti śrutaḥ |
BRP142.004.2 pitaraṃ ghātitaṃ śrutvā tapas tepe 'tiduḥkhitaḥ || 4 ||
BRP142.005.1 tapasyantaṃ rāhusutaṃ gautamītīram āśritam |
BRP142.005.2 devāś ca ṛṣayaḥ sarve tam ūcur atibhītavat || 5 ||

devarṣaya ūcuḥ:

BRP142.006.1 tapo jahi mahābāho yat te manasi saṃsthitam |
BRP142.006.2 sarvaṃ bhavatu nāmedaṃ śivagaṅgāprasādataḥ |
BRP142.006.3 śivagaṅgāprasādena kiṃ nāmāsty atra durlabham || 6 ||

meghahāsa uvāca:

BRP142.007.1 paribhūtaḥ pitā pūjyo yuṣmābhir mama daivatam |
BRP142.007.2 tasyāpi mama cātyantaṃ prītiś ca kriyate yadi || 7 ||
BRP142.008.1 bhavadbhis tapaso 'smāc ca ahaṃ vairān nivartaye |
BRP142.008.2 vairaniryātanaṃ kāryaṃ putreṇa pitur ādarāt |
BRP142.008.3 prārthayante bhavantaś cet pūrṇās tan me manorathāḥ || 8 ||

brahmovāca:

BRP142.009.1 tataḥ suragaṇāḥ sarve rāhuṃ cakrur grahānugam |
BRP142.009.2 taṃ cāpi meghahāsaṃ te cakrū rākṣasapuṅgavam || 9 ||
BRP142.010.1 tato 'bhavad rāhusuto nairṛtādhipatiḥ prabhuḥ |
BRP142.010.2 punaś cāha surān daityo mama khyātir yathā bhavet || 10 ||
BRP142.011.1 tīrthasyāsya prabhāvaś ca dātavya iti me matiḥ |
BRP142.011.2 tathety uktvā dadur devāḥ sarvam eva manogatam || 11 ||
BRP142.012.1 daityeśvarasya devarṣe tannāmnā tīrtham ucyate |
BRP142.012.2 devā yato 'bhavan sarve tatra sthāne mahāmate || 12 ||