472
BRP143.012.1 jitvā digīśāṃś ca sagarvitasya |
BRP143.012.2 kailāsam āndolayataḥ surāreḥ |
BRP143.012.3/ aṅguṣṭhakṛtyaiva rasātalādi BRP143.012.4 lokāṃś ca yātasya daśānanasya || 12 ||
BRP143.013.1 ālūnakāyasya giraṃ niśamya |
BRP143.013.2 vihasya devyā saha dattam iṣṭam |
BRP143.013.3 tasmai prasannaḥ kupito 'pi śambhur |
BRP143.013.4 ayuktadāteti na saṃśayo 'tra || 13 ||
BRP143.014.1 tato 'yam āvāpya varān suvīro |
BRP143.014.2 bhavaprasādāt kusumaṃ jagāma |
BRP143.014.3 gacchan sa laṅkāṃ bhavapūjanāya |
BRP143.014.4 gaṅgām agāc chambhujaṭāprasūtām || 14 ||
BRP143.015.1 sampūjayitvā vividhaiś ca mantrair |
BRP143.015.2 gaṅgājalaiḥ śambhum adīnasattvaḥ |
BRP143.015.3 asiṃ sa lebhe śaśikhaṇḍabhūṣāt |
BRP143.015.4 siddhiṃ ca sarvarddhim abhīpsitāṃ ca || 15 ||
BRP143.016.1 maddattamantraṃ śaśirakṣaṇāya |
BRP143.016.2 sa sādhayām āsa bhavaṃ prapūjya |
BRP143.016.3 siddhe tu mantre punar eva laṅkām |
BRP143.016.4 ayāt sa rakṣodhipatiḥ sa tuṣṭaḥ || 16 ||
BRP143.017.1 tataḥ prabhṛty etad atiprabhāvaṃ |
BRP143.017.2 tīrthaṃ mahāsiddhidam iṣṭadaṃ ca |
BRP143.017.3 samastapāpaughavināśanaṃ ca |
BRP143.017.4 siddhair aśeṣaiḥ parisevitaṃ ca || 17 ||

Chapter 144: Ātreyī, Aṅgiras, and Agni (the fire)

SS 237-238

brahmovāca:

BRP144.001.1 paruṣṇīsaṅgamaṃ ceti tīrthaṃ trailokyaviśrutam |
BRP144.001.2 tasya svarūpaṃ vakṣyāmi śṛṇu pāpavināśanam || 1 ||
BRP144.002.1 atrir ārādhayām āsa brahmaviṣṇumaheśvarān |
BRP144.002.2 teṣu tuṣṭeṣu sa prāha putrā yūyaṃ bhaviṣyatha || 2 ||
BRP144.003.1 tathā caikā rūpavatī kanyā mama bhavet surāḥ |
BRP144.003.2 tathā putratvam āpus te brahmaviṣṇumaheśvarāḥ || 3 ||
BRP144.004.1 kanyāṃ ca janayām āsa śubhātreyīti nāmataḥ |
BRP144.004.2 dattaḥ somo 'tha durvāsāḥ putrās tasya mahātmanaḥ || 4 ||
BRP144.005.1 agner aṅgiraso jāto hy aṅgārair aṅgirā yataḥ |
BRP144.005.2 tasmād aṅgirase prādād ātreyīm atirociṣam || 5 ||
BRP144.006.1 agneḥ prabhāvāt paruṣam ātreyīṃ sarvadāvadat |
BRP144.006.2 ātreyy api ca śuśrūṣāṃ kurvatī sarvadābhavat || 6 ||