474
BRP144.021.1 ubhau tau dampatī brahman saṅgatau gāṅgavāriṇā |
BRP144.021.2 śāntarūpadharau cobhau dampatī sambabhūvatuḥ || 21 ||
BRP144.022.1 lakṣmyā yukto yathā viṣṇur umayā śaṅkaro yathā |
BRP144.022.2 rohiṇyā ca yathā candras tathābhūn mithunaṃ tadā || 22 ||
BRP144.023.1 bhartāraṃ plāvayantī sā dadhārāmbumayaṃ vapuḥ |
BRP144.023.2 paruṣṇī ceti vikhyātā gaṅgayā saṅgatā nadī || 23 ||
BRP144.024.1 gośatārpaṇajaṃ puṇyaṃ paruṣṇīsnānato bhavet |
BRP144.024.2 tatra cāṅgirasāś cakrur yajñāṃś ca bahudakṣiṇān || 24 ||
BRP144.025.1 tatra trīṇi sahasrāṇi tīrthāny āhuḥ purāṇagāḥ |
BRP144.025.2 ubhayos tīrayos tāta pṛthag yāgaphalaṃ viduḥ || 25 ||
BRP144.026.1 teṣu snānaṃ ca dānaṃ ca vājapeyādhikaṃ matam |
BRP144.026.2 viśeṣatas tu gaṅgāyāḥ paruṣṇyā saha saṅgame || 26 ||
BRP144.027.1 snānadānādibhiḥ puṇyaṃ yat tad vaktuṃ na śakyate || 27 ||

Chapter 145: Discussion about the best way to liberation

SS 238

brahmovāca:

BRP145.001.1 mārkaṇḍeyaṃ nāma tīrthaṃ sarvapāpavimocanam |
BRP145.001.2 sarvakratuphalaṃ puṇyam aghaughavinivāraṇam || 1 ||
BRP145.002.1 tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ |
BRP145.002.2 mārkaṇḍeyo bharadvājo vasiṣṭho 'triś ca gautamaḥ || 2 ||
BRP145.003.1 yājñavalkyaś ca jābālir munayo 'nye 'pi nārada |
BRP145.003.2 ete śāstrapraṇetāro vedavedāṅgapāragāḥ || 3 ||
BRP145.004.1 purāṇanyāyamīmāṃsākathāsu pariniṣṭhitāḥ |
BRP145.004.2 mithaḥ samūcur vidvāṃso muktiṃ prati yathāmati || 4 ||
BRP145.005.1 kecij jñānaṃ praśaṃsanti kecit karma tathobhayam |
BRP145.005.2 evaṃ vivadamānās te mām ūcur ubhayaṃ matam || 5 ||
BRP145.006.1 madīyaṃ tu mataṃ jñātvā yayuś cakragadādharam |
BRP145.006.2 tasya cāpi mataṃ jñātvā ṛṣayas te mahaujasaḥ || 6 ||
BRP145.007.1 punar vivadamānās te śaṅkaraṃ praṣṭum udyatāḥ |
BRP145.007.2 gaṅgāyāṃ ca bhavaṃ pūjya tam evārthaṃ śaśaṃsire || 7 ||
BRP145.008.1 karmaṇas tu pradhānatvam uvāca tripurāntakaḥ |
BRP145.008.2 kriyārūpaṃ ca taj jñānaṃ kriyā saiva tad ucyate || 8 ||
BRP145.009.1 tasmāt sarvāṇi bhūtāni karmaṇā siddhim āpnuyuḥ |
BRP145.009.2 karmaiva viśvatovyāpi tadṛte nāsti kiñcana || 9 ||
BRP145.010.1 vidyābhyāso yajñakṛtir yogābhyāsaḥ śivārcanam |
BRP145.010.2 sarvaṃ karmaiva nākarmī prāṇī kvāpy atra vidyate || 10 ||
BRP145.011.1 karmaiva kāraṇaṃ tasmād anyad unmattaceṣṭitam |
BRP145.011.2 ṛṣīṇāṃ yatra saṃvādo yatra devo maheśvaraḥ || 11 ||