475
BRP145.012.1 cakāra nirṇayaṃ sarvaṃ karmaṇāvāpyate nṛbhiḥ |
BRP145.012.2 mārkaṇḍaṃ mukhyataḥ kṛtvā tato mārkaṇḍam ucyate || 12 ||
BRP145.013.1 tīrtham ṛṣigaṇākīrṇaṃ gaṅgāyā uttare taṭe |
BRP145.013.2 pitṝṇāṃ pāvanaṃ puṇyaṃ smaraṇād api sarvadā || 13 ||
BRP145.014.1 tatrāṣṭau navatis tāta tīrthāny āha jaganmayaḥ |
BRP145.014.2 vedena cāpi tat proktam ṛṣayo menire ca tat || 14 ||

Chapter 146: Story of Yayāti

SS 239-240

brahmovāca:

BRP146.001.1 yāyātam aparaṃ tīrthaṃ yatra kālañjaraḥ śivaḥ |
BRP146.001.2 sarvapāpapraśamanaṃ tadvṛttam ucyate mayā || 1 ||
BRP146.002.1 yayātir nāhuṣo rājā sākṣād indra ivāparaḥ |
BRP146.002.2 tasya bhāryādvayaṃ cāsīt kulalakṣaṇabhūṣitam || 2 ||
BRP146.003.1 jyeṣṭhā tu devayānīti nāmnā śukrasutā śubhā |
BRP146.003.2 śarmiṣṭheti dvitīyā sā sutā syād vṛṣaparvaṇaḥ || 3 ||
BRP146.004.1 brāhmaṇy api mahāprājñā devayānī sumadhyamā |
BRP146.004.2 yayāter abhavad bhāryā sā tu śukraprasādataḥ || 4 ||
BRP146.005.1 śarmiṣṭhā cāpi tasyaiva bhāryā yā vṛṣaparvajā |
BRP146.005.2 devayānī śukrasutā dvau putrau samajījanat || 5 ||
BRP146.006.1 yaduṃ ca turvasuṃ caiva devaputrasamāv ubhau |
BRP146.006.2 śarmiṣṭhā ca nṛpāl lebhe trīn putrān devasannibhān || 6 ||
BRP146.007.1 druhyuṃ cānuṃ ca pūruṃ ca yayāter nṛpasattamāt |
BRP146.007.2 devayānyāḥ sutau brahman sadṛśau śukrarūpataḥ || 7 ||
BRP146.008.1 śarmiṣṭhāyās tu tanayāḥ śakrāgnivaruṇaprabhāḥ |
BRP146.008.2 devayānī kadācit tu pitaraṃ prāha duḥkhitā || 8 ||

devayāny uvāca:

BRP146.009.1 mama tv apatyadvitayam abhāgyāyā bhṛgūdvaha |
BRP146.009.2 mama dāsyāḥ sabhāgyāyā apatyatritayaṃ pitaḥ || 9 ||
BRP146.010.1 tad etad anumṛśyāyaṃ duḥkham atyantam āgatā |
BRP146.010.2 mariṣye dānavaguro yayātikṛtavipriyāt |
BRP146.010.3 mānabhaṅgād varaṃ tāta maraṇaṃ hi manasvinām || 10 ||

brahmovāca:

BRP146.011.1 tad etat putrikāvākyaṃ śrutvā śukraḥ pratāpavān |
BRP146.011.2 kupito 'bhyāyayau śīghraṃ yayātim idam abravīt || 11 ||

śukra uvāca:

BRP146.012.1 yad idaṃ vipriyaṃ me tvaṃ sutāyāḥ kṛtavān asi |
BRP146.012.2 rūponmattena rājendra tasmād vṛddho bhaviṣyasi || 12 ||
BRP146.013.1 na ca bhoktuṃ na ca tyaktuṃ śaknoti viṣayāturaḥ |
BRP146.013.2 spṛhayan manasaivāste niḥśvāsocchvāsanaṣṭadhīḥ || 13 ||