476
BRP146.014.1 vṛddhatvam eva maraṇaṃ jīvatām api dehinām |
BRP146.014.2 tasmāc chīghraṃ prayāhi tvaṃ jarāṃ bhūpātidurdharām || 14 ||

brahmovāca:

BRP146.015.1 etac chrutvā yayātis tu śāpaṃ śukrasya dhīmataḥ |
BRP146.015.2 kṛtāñjalipuṭo rājā yayātiḥ śukram abravīt || 15 ||

yayātir uvāca:

BRP146.016.1 nāparādhye na saṅkupye naivādharmaṃ pravartaye |
BRP146.016.2 adharmakāriṇaḥ pāpāḥ śāsyā eva mahātmanām || 16 ||
BRP146.017.1 dharmam eva carantaṃ vai kathaṃ māṃ śaptavān asi |
BRP146.017.2 devayānī dvijaśreṣṭha vṛthā māṃ vakti kiñcana || 17 ||
BRP146.018.1 tasmān na mama viprendra śāpaṃ dātuṃ tvam arhasi |
BRP146.018.2 vidvāṃso 'pi hi nirdoṣe yadi kupyanti mohitāḥ |
BRP146.018.3 tadā na doṣo mūrkhāṇāṃ dveṣāgnipluṣṭacetasām || 18 ||

brahmovāca:

BRP146.019.1 yayātivākyāc chukro 'pi sasmāra sutayā kṛtam |
BRP146.019.2 asakṛd vipriyaṃ tasya divā rātrau pracaṇḍayā || 19 ||
BRP146.020.1 gatakopo 'ham ity uktvā kāvyo rājānam abravīt || 20 ||

śukra uvāca:

BRP146.021.1 jñātaṃ mayānayākāri vipriyaṃ na vade 'nṛtam |
BRP146.021.2 śāpasyemaṃ kariṣyāmi śṛṇuṣvānugrahaṃ nṛpa || 21 ||
BRP146.022.1 yasmai putrāya sandātuṃ jarām icchasi mānada |
BRP146.022.2 tasya sā yātv iyaṃ rājañ jarā putrāya madvarāt || 22 ||

brahmovāca:

BRP146.023.1 punar yayātiḥ śvaśuraṃ śukraṃ prāha vinītavat || 23 ||

yayātir uvāca:

BRP146.024.1 yo gṛhṇāti mayā dattāṃ jarāṃ bhaktisamanvitaḥ |
BRP146.024.2 sa rājā syād daityaguro tad etad anumanyatām || 24 ||
BRP146.025.1 yo madvākyaṃ nābhinandet suto daityaguro dṛḍham |
BRP146.025.2 taṃ śapeyam anujñātra dātavyaiva tvayā guro || 25 ||

brahmovāca:

BRP146.026.1 evam astv iti rājānam uvāca bhṛgunandanaḥ |
BRP146.026.2 tato yayātiḥ svaṃ putram āhūyedaṃ vaco 'bravīt || 26 ||

yayātir uvāca:

BRP146.027.1 yado gṛhāṇa me śāpāj jarāṃ jātāṃ suto bhavān |
BRP146.027.2 jyeṣṭhaḥ sarvārthavit prauḍhaḥ putrāṇāṃ dhuri saṃsthitaḥ |
BRP146.027.3 putrī tenaiva janako yas tadājñāvaśe sthitaḥ || 27 ||

brahmovāca:

BRP146.028.1 nety uvāca yadus tātaṃ yayātiṃ bhūridakṣiṇam |
BRP146.028.2 yayātiś ca yaduṃ śaptvā turvasuṃ kāmam abravīt || 28 ||
BRP146.029.1 nāgṛhṇāt turvasuś cāpi pitrā dattāṃ jarāṃ tadā |
BRP146.029.2 taṃ śaptvā cābravīd druhyuṃ gṛhāṇemāṃ jarāṃ mama || 29 ||
BRP146.030.1 druhyuś ca naicchat tāṃ dattāṃ jarāṃ rūpavināśinīm |
BRP146.030.2 anum apy abravīd rājā gṛhāṇemāṃ jarāṃ mama || 30 ||