478

Chapter 147: Viśvāmitra and the Apsarases

SS 240-241

brahmovāca:

BRP147.001.1 apsaroyugam ākhyātam apsarāsaṅgamaṃ tataḥ |
BRP147.001.2 tīre ca dakṣiṇe puṇyaṃ smaraṇāt subhago bhavet || 1 ||
BRP147.002.1 mukto bhavaty asandehaṃ tatra snānādinā naraḥ |
BRP147.002.2 strī satī saṅgame tasminn ṛtusnātā ca nārada || 2 ||
BRP147.003.1 vandhyāpi janayet putraṃ trimāsāt patinā saha |
BRP147.003.2 snānadānena vartantī nānyathā madvaco bhavet || 3 ||
BRP147.004.1 apsaroyugam ākhyātaṃ tīrthaṃ yena ca hetunā |
BRP147.004.2 tatredaṃ kāraṇaṃ vakṣye śṛṇu nārada yatnataḥ || 4 ||
BRP147.005.1 spardhāsīn mahatī brahman viśvāmitravasiṣṭhayoḥ |
BRP147.005.2 tapasyantaṃ gādhisutaṃ brāhmaṇyārthe yatavratam || 5 ||
BRP147.006.1 gaṅgādvāre samāsīnaṃ preritendreṇa menakā |
BRP147.006.2 taṃ gatvā tapaso bhraṣṭaṃ kuru bhadre mamājñayā || 6 ||
BRP147.007.1 tadoktendreṇa sā menā viśvāmitraṃ tapaścyutam |
BRP147.007.2 kṛtvā kanyāṃ tathā dattvā jagāmendrapuraṃ punaḥ || 7 ||
BRP147.008.1 tasyāṃ gatāyāṃ sasmāra gādhiputro 'khilaṃ kṛtam |
BRP147.008.2 taṃ tu deśaṃ parityajya tīrthaṃ tu suravallabham || 8 ||
BRP147.009.1 jagāma dakṣiṇāṃ gaṅgāṃ yatra kālañjaro haraḥ |
BRP147.009.2 tapasyantaṃ tadovāca punar indraḥ sahasradṛk || 9 ||
BRP147.010.1 urvaśīṃ ca tato menāṃ rambhāṃ cāpi tilottamām |
BRP147.010.2 naivety ūcur bhayatrastāḥ punar āha śacīpatiḥ || 10 ||
BRP147.011.1 gambhīrāṃ cātigambhīrām ubhe ye garvite tadā |
BRP147.011.2 te ūcatur ubhe devaṃ sahasrākṣaṃ purandaram || 11 ||

gambhīrātigambhīre ūcatuḥ:

BRP147.012.1 āvāṃ gatvā tapasyantaṃ gādhiputraṃ mahādyutim |
BRP147.012.2 cyāvayāvo nṛtyagītai rūpayauvanasampadā || 12 ||
BRP147.013.1 yāsām apāṅge hasite vāci vibhramasampadi |
BRP147.013.2 nityaṃ vasati pañceṣus tābhiḥ ko 'tra na jīyate || 13 ||

brahmovāca:

BRP147.014.1 tathety ukte sahasrākṣe te āgatya mahānadīm |
BRP147.014.2 dadṛśāte tapasyantaṃ viśvāmitraṃ mahāmunim || 14 ||
BRP147.015.1 mṛtyor api durādharṣaṃ bhūmistham iva dhūrjaṭim |
BRP147.015.2 sahasram ekaṃ varṣāṇām īkṣituṃ na ca śaknutaḥ || 15 ||
BRP147.016.1 dūre sthite nṛtyagītacāṭukārarate tadā |
BRP147.016.2 vilokya muniśārdūlas tataḥ kopākulo 'bhavat || 16 ||
BRP147.017.1 pratīpācaraṇaṃ dṛṣṭvā krodhaḥ kasya na jāyate |
BRP147.017.2 nispṛho 'pi mahābāhus tam indraṃ prahasann iva || 17 ||
BRP147.018.1 ābhyāṃ muktaḥ sahasrākṣo hy apsarobhyāṃ bruvann iva |
BRP147.018.2 śaśāpa te sa gādheyo dravarūpe bhaviṣyathaḥ || 18 ||
BRP147.019.1 dravituṃ māṃ samāyāte yatas tv iha tato laghu |
BRP147.019.2 tataḥ prasāditas tābhyāṃ śāpamokṣaṃ cakāra saḥ || 19 ||
BRP147.020.1 bhavetāṃ divyarūpe vāṃ gaṅgayā saṅgate yadā |
BRP147.020.2 tacchāpāt te nadīrūpe tatkṣaṇāt sambabhūvatuḥ || 20 ||