479
BRP147.021.1 apsaroyugam ākhyātaṃ nadīdvayam ato 'bhavat |
BRP147.021.2 tābhyāṃ parasparaṃ cāpi tābhyāṃ gaṅgāsusaṅgamaḥ || 21 ||
BRP147.022.1 sarvalokeṣu vikhyāto bhuktimuktipradaḥ śivaḥ |
BRP147.022.2 tatrāste dṛṣṭa evāsau sarvasiddhipradāyakaḥ || 22 ||
BRP147.023.1 tatra snātvā tu taṃ dṛṣṭvā mucyate sarvabandhanāt || 23 ||

Chapter 148: Kāṇva's sarcrificial fire getting extinct during the offering

SS 241-242

brahmovāca:

BRP148.001.1 koṭitīrtham iti khyātaṃ gaṅgāyā dakṣiṇe taṭe |
BRP148.001.2 yasyānusmaraṇād eva sarvapāpaiḥ pramucyate || 1 ||
BRP148.002.1 yatra koṭīśvaro devaḥ sarvaṃ koṭiguṇaṃ bhavet |
BRP148.002.2 koṭidvayaṃ tatra pūrṇaṃ tīrthānāṃ śubhadāyinām || 2 ||
BRP148.003.1 tatra vyuṣṭiṃ pravakṣyāmi śṛṇu nārada tanmanāḥ |
BRP148.003.2 kaṇvasya tu suto jyeṣṭho bāhlīka iti viśrutaḥ || 3 ||
BRP148.004.1 kāṇvaś ceti janaiḥ khyāto vedavedāṅgapāragaḥ |
BRP148.004.2 iṣṭīḥ pārvāyaṇānīr yāḥ sabhāryo vedapāragaḥ || 4 ||
BRP148.005.1 kurvann āste sa gautamyās tīrastho lokapūjitaḥ |
BRP148.005.2 prātaḥkāle sabhāryo 'sau juhvad agnau samāhitaḥ || 5 ||
BRP148.006.1 sarvadāste kadācit tu havanāya samudyataḥ |
BRP148.006.2 ekāhutiṃ sa hutvā tu samiddhe havyavāhane || 6 ||
BRP148.007.1 āhutyantaradānāya havir dravyaṃ kare 'grahīt |
BRP148.007.2 etasminn antare vahnir upaśānto 'bhavat tadā || 7 ||
BRP148.008.1 tataś cintāparaḥ kāṇvaḥ kartavyaṃ kiṃ bhaved iti |
BRP148.008.2 antar vicārayām āsa viṣādaṃ paramaṃ gataḥ || 8 ||
BRP148.009.1 āhutyoś ca dvayor madhya upaśānto hutāśanaḥ |
BRP148.009.2 agnyantaram upādeyaṃ vaidikaṃ laukikaṃ tathā || 9 ||
BRP148.010.1 kva hoṣyaṃ syād dvitīyaṃ tu āhutyantaram eva ca |
BRP148.010.2 evaṃ mīmāṃsamāne tu daivī vāg abravīt tadā || 10 ||
BRP148.011.1 agnyantaraṃ naiva te 'tra upādeyaṃ bhaviṣyati |
BRP148.011.2 yāni tatra bhaviṣyanti śakalāni samīpataḥ || 11 ||
BRP148.012.1 ardhadagdheṣu kāṣṭheṣu viprarāja prahūyatām |
BRP148.012.2 nety uvāca tadā kāṇvaḥ saiva vāg abravīt punaḥ || 12 ||
BRP148.013.1 agneḥ putro hiraṇyas tu pitā putraḥ sa eva tu |
BRP148.013.2 putre dattaṃ priyāyaiva pituḥ prītyai bhaviṣyati || 13 ||
BRP148.014.1 pitre deyaṃ sute dadyāt koṭiprītiguṇaṃ bhavet |
BRP148.014.2 daivī vāg abravīd evaṃ tataḥ sarve maharṣayaḥ || 14 ||
BRP148.015.1 niścitya dharmasarvasvaṃ tathā cakrur yathoditam |
BRP148.015.2 etaj jñātvā jagaty atra putre dattaṃ pitur bhavet || 15 ||
BRP148.016.1 apatyādyupakāreṇa pitroḥ prītir yathā bhavet |
BRP148.016.2 tathā nānyena kenāpi jagaty etad dhi viśrutam || 16 ||