480
BRP148.017.1 suprasiddhaṃ jagaty etat sarvalokeṣu pūjitam |
BRP148.017.2 tasmin datte bhavet puṇyaṃ sarvaṃ koṭiguṇaṃ suta || 17 ||
BRP148.018.1 manoglāninivṛttiś ca jāyate ca mahat sukham |
BRP148.018.2 punar apy āha sā vāṇī kāṇve 'smiṃs tīrtha uttame || 18 ||
BRP148.019.1 abhavat tan mahat tīrthaṃ kāṇva puṇyaprabhāvataḥ |
BRP148.019.2 lokatrayāśrayāśeṣatīrthebhyo 'pi mahāphalam || 19 ||
BRP148.020.1 snānadānādikaṃ kiñcid bhaktyā kurvan samāhitaḥ |
BRP148.020.2 phalaṃ prāpsyasy aśeṣeṇa sarvaṃ koṭiguṇaṃ mune || 20 ||
BRP148.021.1 yat kiñcit kriyate cātra snānadānādikaṃ naraiḥ |
BRP148.021.2 sarvaṃ koṭiguṇaṃ vidyāt koṭitīrthaṃ tato viduḥ || 21 ||
BRP148.022.1 yatraitad vṛttam āgneyaṃ kāṇvaṃ pautraṃ hiraṇyakam |
BRP148.022.2 vāṇīsañjñaṃ koṭitīrthaṃ koṭitīrthaphalaṃ yataḥ || 22 ||
BRP148.023.1 koṭitīrthasya māhātmyam atra vaktuṃ na śakyate |
BRP148.023.2 vācaspatiprabhṛtibhir athavānyaiḥ surair api || 23 ||
BRP148.024.1 yatrānuṣṭhīyamānaṃ hi sarvaṃ karma yathā tathā |
BRP148.024.2 godāvaryāḥ prasādena sarvaṃ koṭiguṇaṃ bhavet || 24 ||
BRP148.025.1 koṭitīrthe dvijāgryāya gām ekāṃ yaḥ prayacchati |
BRP148.025.2 tasya tīrthasya māhātmyād gokoṭiphalam aśnute || 25 ||
BRP148.026.1 tasmiṃs tīrthe śucir bhūtvā bhūmidānaṃ karoti yaḥ |
BRP148.026.2 śraddhāyuktena manasā syāt tatkoṭiguṇottaram || 26 ||
BRP148.027.1 sarvatra gautamītīre pitṝṇāṃ dānam uttamam |
BRP148.027.2 viśeṣataḥ koṭitīrthe tad anantaphalapradam |
BRP148.027.3 atraikanyūnapañcāśat tīrthāni munayo viduḥ || 27 ||

Chapter 149: Viṣṇu as Narasiṃha

SS 242-243

brahmovāca:

BRP149.001.1 nārasiṃham iti khyātaṃ gaṅgāyā uttare taṭe |
BRP149.001.2 tasyānubhāvaṃ vakṣyāmi sarvarakṣāvidhāyakam || 1 ||
BRP149.002.1 hiraṇyakaśipuḥ pūrvam abhavad balināṃ varaḥ |
BRP149.002.2 tapasā vikrameṇāpi devānām aparājitaḥ || 2 ||
BRP149.003.1 haribhaktātmajadveṣakaluṣīkṛtamānasaḥ |
BRP149.003.2 āvirbhūya sabhāstambhād viśvātmatvaṃ pradarśayan || 3 ||
BRP149.004.1 taṃ hatvā narasiṃhas tatsainyam adrāvayat tadā |
BRP149.004.2 sarvān hatvā mahādaityān krameṇājau mahāmṛgaḥ || 4 ||
BRP149.005.1 rasātalasthāñ śatrūṃś ca jitvā svarlokam īyivān |
BRP149.005.2 tatra jitvā bhuvaṃ gatvā daityān hatvā nagasthitān || 5 ||
BRP149.006.1 samudrasthān nadīsaṃsthān grāmasthān vanavāsinaḥ |
BRP149.006.2 nānārūpadharān daityān nijaghāna mṛgākṛtiḥ || 6 ||
BRP149.007.1 ākāśagān vāyusaṃsthāñ jyotirlokam upāgatān |
BRP149.007.2 vajrapātādhikanakhaḥ samuddhūtamahāsaṭaḥ || 7 ||