66
BRP014.052.1 yavanasya muniśreṣṭhāḥ sa kālayavano 'bhavat |
BRP014.052.2 āyudhyamāno nṛpatiḥ paryapṛcchad dvijottamam || 52 ||
BRP014.053.1 vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ |
BRP014.053.2 akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā || 53 ||
BRP014.054.1 dūtaṃ sampreṣayām āsa vṛṣṇyandhakaniveśanam |
BRP014.054.2 tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim || 54 ||
BRP014.055.1 sametā mantrayām āsur yavanasya bhayāt tadā |
BRP014.055.2 kṛtvā viniścayaṃ sarve palāyanam arocayan || 55 ||
BRP014.056.1 vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam |
BRP014.056.2 kuśasthalīṃ dvāravatīṃ niveśayitum īpsavaḥ || 56 ||
BRP014.059.1 iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ |
BRP014.059.2 parvasu śrāvayed vidvān anṛṇaḥ sa sukhī bhavet || 59 ||

Chapter 15: Genealogy of the Bhojas and the Kukuras

SS 41-43

lomaharṣaṇa uvāca:

BRP015.001.1 kroṣṭor athābhavat putro vṛjinīvān mahāyaśāḥ |
BRP015.001.2 vārjinīvatam icchanti svāhiṃ svāhākṛtāṃ varam || 1 ||
BRP015.002.1 svāhiputro 'bhavad rājā uṣadgur vadatāṃ varaḥ |
BRP015.002.2 mahākratubhir īje yo vividhair bhūridakṣiṇaiḥ || 2 ||
BRP015.003.1 tataḥ prasūtim icchan vai uṣadguḥ so 'gryam ātmajam |
BRP015.003.2 jajñe citrarathas tasya putraḥ karmabhir anvitaḥ || 3 ||
BRP015.004.1 āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ |
BRP015.004.2 śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ || 4 ||
BRP015.005.1 pṛthuśravāḥ pṛthuyaśā rājāsīc chāśibindavaḥ |
BRP015.005.2 śaṃsanti ca purāṇajñāḥ pārthaśravasam antaram || 5 ||
BRP015.006.1 antarasya suyajñas tu suyajñatanayo 'bhavat |
BRP015.006.2 uṣato yajñam akhilaṃ svadharme ca kṛtādaraḥ || 6 ||
BRP015.007.1 śineyur abhavat putra uṣataḥ śatrutāpanaḥ |
BRP015.007.2 marutas tasya tanayo rājarṣir abhavan nṛpaḥ || 7 ||
BRP015.008.1 maruto 'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam |
BRP015.008.2 cacāra vipulaṃ dharmam amarṣāt pratyabhāg api || 8 ||
BRP015.009.1 sa satprasūtim icchan vai sutaṃ kambalabarhiṣaḥ |
BRP015.009.2 babhūva rukmakavacaḥ śataprasavataḥ sutaḥ || 9 ||
BRP015.010.1 nihatya rukmakavacaḥ śataṃ kavacināṃ raṇe |
BRP015.010.2 dhanvināṃ niśitair bāṇair avāpa śriyam uttamām || 10 ||
BRP015.011.1 jajñe ca rukmakavacāt parajit paravīrahā |
BRP015.011.2 jajñire pañca putrās tu mahāvīryāḥ parājitāḥ || 11 ||