67
BRP015.012.1 rukmeṣuḥ pṛthurukmaś ca jyāmaghaḥ pālito hariḥ |
BRP015.012.2 pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau || 12 ||
BRP015.013.1 rukmeṣur abhavad rājā pṛthurukmasya saṃśrayāt |
BRP015.013.2 tābhyāṃ pravrājito rājā jyāmagho 'vasad āśrame || 13 ||
BRP015.014.1 praśāntaś ca tadā rājā brāhmaṇaiś cāvabodhitaḥ |
BRP015.014.2 jagāma dhanur ādāya deśam anyaṃ dhvajī rathī || 14 ||
BRP015.015.1 narmadākūlam ekākīm ekalāṃ mṛttikāvatīm |
BRP015.015.2 ṛkṣavantaṃ giriṃ jitvā śuktimatyām uvāsa saḥ || 15 ||
BRP015.016.1 jyāmaghasyābhavad bhāryā śaibyā balavatī satī |
BRP015.016.2 aputro 'pi sa rājā vai nānyāṃ bhāryām avindata || 16 ||
BRP015.017.1 tasyāsīd vijayo yuddhe tatra kanyām avāpa saḥ |
BRP015.017.2 bhāryām uvāca santrastaḥ snuṣeti sa janeśvaraḥ || 17 ||
BRP015.018.1 etac chrutvābravīd devī kasya deva snuṣeti vai |
BRP015.018.2 abravīt tad upaśrutya jyāmagho rājasattamaḥ || 18 ||

rājovāca:

BRP015.019.1 yas te janiṣyate putras tasya bhāryopapāditā || 19 ||

lomaharṣaṇa uvāca:

BRP015.020.1 ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata |
BRP015.020.2 putraṃ vidarbhaṃ subhāgā śaibyā pariṇatā satī || 20 ||
BRP015.021.1 rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakaiśikau |
BRP015.021.2 paścād vidarbho 'janayac chūrau raṇaviśāradau || 21 ||
BRP015.022.1 bhīmo vidarbhasya sutaḥ kuntis tasyātmajo 'bhavat |
BRP015.022.2 kunter dhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān || 22 ||
BRP015.023.1 dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ |
BRP015.023.2 āvantaś ca daśārhaś ca balī viṣaharaś ca saḥ || 23 ||
BRP015.024.1 daśārhasya suto vyomā vyomno jīmūta ucyate |
BRP015.024.2 jīmūtaputro vikṛtis tasya bhīmarathaḥ smṛtaḥ || 24 ||
BRP015.025.1 atha bhīmarathasyāsīt putro navarathas tathā |
BRP015.025.2 tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ || 25 ||
BRP015.026.1 tasmāt karambhaḥ kārambhir devarāto 'bhavan nṛpaḥ |
BRP015.026.2 devakṣatro 'bhavat tasya vṛddhakṣatro mahāyaśāḥ || 26 ||
BRP015.027.1 devagarbhasamo jajñe devakṣatrasya nandanaḥ |
BRP015.027.2 madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api || 27 ||
BRP015.028.1 madhor jajñe 'tha vaidarbhyāṃ purudvān puruṣottamaḥ |
BRP015.028.2 aikṣvākī cābhavad bhāryā madhos tasyāṃ vyajāyata || 28 ||