481
BRP149.008.1 daityagarbhasrāvigarjī nirjitāśeṣarākṣasaḥ |
BRP149.008.2 mahānādair vīkṣitaiś ca pralayānalasannibhaiḥ || 8 ||
BRP149.009.1 capeṭair aṅgavikṣepair asurān paryacūrṇayat |
BRP149.009.2 evaṃ hatvā bahuvidhān gautamīm agamad dhariḥ || 9 ||
BRP149.010.1 svapadāmbujasambhūtāṃ manonayananandinīm |
BRP149.010.2 tatrāmbarya iti khyāto daṇḍakādhipate ripuḥ || 10 ||
BRP149.011.1 devānāṃ durjayo yoddhā balena mahatāvṛtaḥ |
BRP149.011.2 tenābhavan mahāraudraṃ bhīṣaṇaṃ lomaharṣaṇam || 11 ||
BRP149.012.1 śastrāstravarṣaṇaṃ yuddhaṃ hariṇā daityasūnunā |
BRP149.012.2 nijaghāna hariḥ śrīmāṃs taṃ ripuṃ hy uttare taṭe || 12 ||
BRP149.013.1 gaṅgāyāṃ nārasiṃhaṃ tu tīrthaṃ trailokyaviśrutam |
BRP149.013.2 snānadānādikaṃ tatra sarvapāpagrahārdanam || 13 ||
BRP149.014.1 sarvarakṣākaraṃ nityaṃ jarāmaraṇavāraṇam |
BRP149.014.2 yathā surāṇāṃ sarveṣāṃ na kopi hariṇā samaḥ || 14 ||
BRP149.015.1 tīrthānām apy aśeṣāṇāṃ tathā tat tīrtham uttamam |
BRP149.015.2 tatra tīrthe naraḥ snātvā kuryān nṛharipūjanam || 15 ||
BRP149.016.1 svarge martye tale vāpi tasya kiñcin na durlabham |
BRP149.016.2 ityādy aṣṭau mune tatra mahātīrthāni nārada || 16 ||
BRP149.017.1 pṛthak pṛthak tīrthakoṭiphalam āhur manīṣiṇaḥ |
BRP149.017.2 aśraddhayāpi yannāmni smṛte sarvāghasaṅkṣayaḥ || 17 ||
BRP149.018.1 bhavet sākṣān nṛsiṃho 'sau sarvadā yatra saṃsthitaḥ |
BRP149.018.2 tat tīrthasevāsañjātaṃ phalaṃ kair iha varṇyate || 18 ||
BRP149.019.1 yathā na devo nṛharer adhikaḥ kvāpi vartate |
BRP149.019.2 tathā nṛsiṃhatīrthena samaṃ tīrthaṃ na kutracit || 19 ||

Chapter 150: Jīgarti's life after death and his redemption by Śunaḥśepa

SS 243-244

brahmovāca:

BRP150.001.1 paiśācaṃ tīrtham ākhyātaṃ gaṅgāyā uttare taṭe |
BRP150.001.2 piśācatvāt purā vipro muktim āpa mahāmate || 1 ||
BRP150.002.1 suyavasyātmajo loke jīgartir iti viśrutaḥ |
BRP150.002.2 kuṭumbabhāraduḥkhārto durbhikṣeṇa tu pīḍitaḥ || 2 ||
BRP150.003.1 madhyamaṃ tu śunaḥśepaṃ putraṃ brahmavidāṃ varam |
BRP150.003.2 vikrītavān kṣatriyāya vadhāya bahulair dhanaiḥ || 3 ||
BRP150.004.1 kiṃ nāmāpadgataḥ pāpaṃ nācaraty api paṇḍitaḥ |
BRP150.004.2 śamitṛtve dhanaṃ cāpi jagṛhe bahulaṃ muniḥ || 4 ||
BRP150.005.1 vidāraṇārthaṃ ca dhanaṃ jagṛhe brāhmaṇādhamaḥ |
BRP150.005.2 tato 'pratisamādheyamahāroganipīḍitaḥ || 5 ||
BRP150.006.1 sa mṛtaḥ kālaparyāye narakeṣv atha pātitaḥ |
BRP150.006.2 bhogād ṛte na kṣayo 'sti prāktanānām ihāṃhasām || 6 ||