482
BRP150.007.1 kiṅkarair yamavākyena bahuyonyantaraṃ gataḥ |
BRP150.007.2 tataḥ piśāco hy abhavad dāruṇo dāruṇākṛtiḥ || 7 ||
BRP150.008.1 śuṣkakāṣṭheṣv athāraṇye nirjale nirjane tathā |
BRP150.008.2 grīṣme grīṣmadavavyāpte kṣipyate yamakiṅkaraiḥ || 8 ||
BRP150.009.1 kanyāputramahīvājigavāṃ vikrayakāriṇaḥ |
BRP150.009.2 narakān na nivartante yāvad ābhūtasamplavam || 9 ||
BRP150.010.1 svakṛtāghavipākena dāruṇair yamakiṅkaraiḥ |
BRP150.010.2 saṅghāte pacyamāno 'sau rurodoccaiḥ kṛtaṃ smaran || 10 ||
BRP150.011.1 pathi gacchan kadācit sa jīgarter madhyamaḥ sutaḥ |
BRP150.011.2 śuśrāva rudato vāṇīṃ piśācasya muhur muhuḥ || 11 ||
BRP150.012.1 putrakretur brahmahantur jīgartes tu pitus tadā |
BRP150.012.2 pāpinaḥ putravikretur brahmahantuḥ pituś ca tām || 12 ||
BRP150.013.1 śunaḥśepas tadovāca ko bhavān atiduḥkhitaḥ |
BRP150.013.2 jīgartir abravīd duḥkhāc chunaḥśepapitā hy aham || 13 ||
BRP150.014.1 pāpīyasīṃ kriyāṃ kṛtvā yoniṃ prāpto 'smi dāruṇām |
BRP150.014.2 narakeṣv atha pakvaś ca punaḥ prāpto 'ntarālakam |
BRP150.014.3 ye ye duṣkṛtakarmāṇas teṣāṃ teṣām iyaṃ gatiḥ || 14 ||
BRP150.015.1 jīgartiputras tam uvāca duḥkhāt |
BRP150.015.2 so 'haṃ sutas te mama doṣeṇa tāta |
BRP150.015.3 vikrītvā māṃ narakān evam āptas |
BRP150.015.4 tataḥ kariṣye svargataṃ tvām idānīm || 15 ||
BRP150.016.1/ evaṃ pratijñāya sa gādhiputra BRP150.016.2 putratvam āpto 'tha munipravīraḥ |
BRP150.016.3 gaṅgām abhidhyāya pituś ca lokān |
BRP150.016.4 anuttamān īhamāno jagāma || 16 ||
BRP150.017.1 aśeṣaduḥkhānaladhūpitānāṃ |
BRP150.017.2 nimajjatāṃ mohamahāsamudre |
BRP150.017.3 śarīriṇāṃ nānyad aho trilokyām |
BRP150.017.4 ālambanaṃ viṣṇupadīṃ vihāya || 17 ||
BRP150.018.1 evaṃ viniścitya munir mahātmā |
BRP150.018.2 samuddidhīrṣuḥ pitaraṃ sa durgateḥ |
BRP150.018.3 śucis tato gautamīm āśu gatvā |
BRP150.018.4 tatra snātvā saṃsmarañ chambhuviṣṇū || 18 ||
BRP150.019.1 dadau jalaṃ pretarūpāya pitre |
BRP150.019.2 piśācarūpāya suduḥkhitāya |
BRP150.019.3 taddānamātreṇa tadaiva pūto |
BRP150.019.4 jīgartir āvāpa vapuḥ supuṇyam || 19 ||
BRP150.020.1 vimānayuktaḥ surasaṅghajuṣṭaṃ |
BRP150.020.2 viṣṇoḥ padaṃ prāpa sutaprabhāvāt |
BRP150.020.3 gaṅgāprabhāvāc ca hareś ca śambhor |
BRP150.020.4 vidhātur arkāyutatulyatejāḥ || 20 ||
BRP150.021.1 tataḥ prabhṛty etad atiprasiddhaṃ |
BRP150.021.2 paiśācanāśaṃ ca mahāgadaṃ ca |