Chapter 151: Purūravas and Urvaśī

SS 244-245

brahmovāca:

BRP151.001.1 nimnabhedam iti khyātaṃ sarvapāpapraṇāśanam |
BRP151.001.2 gaṅgāyā uttare pāre tīrthaṃ trailokyaviśrutam || 1 ||
BRP151.002.1 yasya saṃsmaraṇenāpi sarvapāpakṣayo bhavet |
BRP151.002.2 vedadvīpaś ca tatraiva darśanād vedavid bhavet || 2 ||
BRP151.003.1 urvaśīṃ cakame rājā ailaḥ paramadhārmikaḥ |
BRP151.003.2 ko na moham upāyāti vilokya madirekṣaṇām || 3 ||
BRP151.004.1 sā prāyād yatra rājāsau ghṛtaṃ stokaṃ samaśnute |
BRP151.004.2 ānagnadarśanāt kṛtvā tasyāḥ kālāvadhiṃ nṛpaḥ || 4 ||
BRP151.005.1 tāṃ svīcakāra lalanāṃ yūnāṃ ramyāṃ navāṃ navām |
BRP151.005.2 suptāyāṃ śayane tasyāṃ samuttasthau purūravāḥ || 5 ||
BRP151.006.1 vilokya taṃ vivasanaṃ tadaivāsau vinirgatā |
BRP151.006.2 vidyuccañcalacittānāṃ kva sthairyaṃ nanu yoṣitām || 6 ||
BRP151.007.1 īkṣāṃ cakre sa śarvaryāṃ vivastro vismito mahān |
BRP151.007.2 etasminn antare rājā yuddhāyāgād ripūn prati || 7 ||
BRP151.008.1 tāñ jitvā punar apy āgād devalokaṃ supūjitam |
BRP151.008.2 sa cāgatya mahārājo vasiṣṭhāc ca purodhasaḥ || 8 ||
BRP151.009.1 urvaśyā gamanaṃ śrutvā tato duḥkhasamanvitaḥ |
BRP151.009.2 na juhoti na cāśnāti na śṛṇoti na paśyati || 9 ||
BRP151.010.1 etasminn antare tatra mṛtāvasthaṃ nṛpottamam |
BRP151.010.2 bodhayām āsa vākyaiś ca hetubhūtaiḥ purohitaḥ || 10 ||

vasiṣṭha uvāca:

BRP151.011.1 sā mṛtādya mahārāja mā vyathasva mahāmate |
BRP151.011.2 evaṃ sthitaṃ tu mā tvāṃ vai aśivāḥ spṛśyur āśugāḥ || 11 ||
BRP151.012.1 na vai straiṇāni jānīṣe hṛdayāni mahāmate |
BRP151.012.2 śālāvṛkāṇāṃ yādṝṃśi tasmāt tvaṃ bhūpa mā śucaḥ || 12 ||
BRP151.013.1 ko nāma loke rājendra kāminībhir na vañcitaḥ |
BRP151.013.2 vañcakatvaṃ nṛśaṃsatvaṃ cañcalatvaṃ kuśīlatā || 13 ||
BRP151.014.1 iti svābhāvikaṃ yāsāṃ tāḥ kathaṃ sukhahetavaḥ |
BRP151.014.2 kālena ko na nihataḥ ko 'rthī gauravam āgataḥ || 14 ||
484
BRP151.015.1 śriyā na bhrāmitaḥ ko vā yoṣidbhiḥ ko na khaṇḍitaḥ |
BRP151.015.2 svapnamāyopamā rājan madaviplutacetasaḥ || 15 ||
BRP151.016.1 sukhāya yoṣitaḥ kasya jñātvaitad vijvaro bhava |
BRP151.016.2 vihāya śaṅkaraṃ viṣṇuṃ gautamīṃ vā mahāmate |
BRP151.016.3 duḥkhināṃ śaraṇaṃ nānyad vidyate bhuvanatraye || 16 ||

brahmovāca:

BRP151.017.1 etac chrutvā tato rājā duḥkhaṃ saṃhṛtya yatnataḥ |
BRP151.017.2 gautamyā madhyasaṃstho 'sāv ailaḥ paramadhārmikaḥ || 17 ||
BRP151.018.1 tatra cārādhayām āsa śivaṃ devaṃ janārdanam |
BRP151.018.2 brahmāṇaṃ bhāskaraṃ gaṅgāṃ devān anyāṃś ca yatnataḥ || 18 ||
BRP151.019.1 yo vipanno na tīrthāni devatāś ca na sevate |
BRP151.019.2 sa kālavaśago jantuḥ kāṃ daśām anuyāsyati || 19 ||
BRP151.020.1 tadīśvaraikaśaraṇo gautamīsevanotsukaḥ |
BRP151.020.2 parāṃ śraddhām upagataḥ saṃsārāsthāparāṅmukhaḥ || 20 ||
BRP151.021.1 īje yajñāṃś ca bahulān ṛtvigbhir bahudakṣiṇān |
BRP151.021.2 vedadvīpo 'bhavat tena yajñadvīpaḥ sa ucyate || 21 ||
BRP151.022.1 paurṇamāsyāṃ tu śarvaryāṃ tatrāyāti sadorvaśī |
BRP151.022.2 tasya dīpasya yaḥ kuryāt pradakṣiṇam atho naraḥ || 22 ||
BRP151.023.1 pradakṣiṇīkṛtā tena pṛthivī sāgarāmbarā |
BRP151.023.2 vedānāṃ smaraṇaṃ tatra yajñānāṃ smaraṇaṃ tathā || 23 ||
BRP151.024.1 sukṛtī tatra yaḥ kuryād vedayajñaphalaṃ labhet |
BRP151.024.2 ailatīrthaṃ tu taj jñeyaṃ tad eva ca purūravam || 24 ||
BRP151.025.1 vāsiṣṭhaṃ cāpi tat tu syān nimnabhedaṃ tad ucyate |
BRP151.025.2 aile rājñi na kiñcit syān nimnaṃ sarveṣu karmasu || 25 ||
BRP151.026.1 yad etan nimnam urvaśyāṃ sarvabhāvena vartanam |
BRP151.026.2 tac cāpi bheditaṃ nimnaṃ vasiṣṭhena ca gaṅgayā || 26 ||
BRP151.027.1 nimnabhedam abhūt tena dṛṣṭādṛṣṭeṣṭasiddhidam |
BRP151.027.2 tatra sapta śatāny āhus tīrthāni guṇavanti ca || 27 ||
BRP151.028.1 teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam |
BRP151.028.2 snānaṃ kṛtvā nimnabhede yaḥ paśyati surān imān || 28 ||
BRP151.029.1 iha cāmutra vā nimnaṃ na kiñcit tasya vidyate |
BRP151.029.2 sarvonnatim avāpyāsau modate divi śakravat || 29 ||