483
BRP150.021.3 mahānti pāpāni ca nāśam āśu |
BRP150.021.4 prayānti yasya smaraṇena puṃsām || 21 ||
BRP150.022.1 tīrthasya cedaṃ gaditaṃ tavādya |
BRP150.022.2 māhātmyam etat triśatāni yatra |
BRP150.022.3/ tīrthāny athānyāni bhavanti bhukti BRP150.022.4 muktipradāyīni kim anyad atra || 22 ||
BRP150.023.1 sarvasiddhidam ākhyātam ityādy atra śatatrayam |
BRP150.023.2 tīrthānāṃ munijuṣṭānāṃ smaraṇād apy abhīṣṭadam || 23 ||

Chapter 151: Purūravas and Urvaśī

SS 244-245

brahmovāca:

BRP151.001.1 nimnabhedam iti khyātaṃ sarvapāpapraṇāśanam |
BRP151.001.2 gaṅgāyā uttare pāre tīrthaṃ trailokyaviśrutam || 1 ||
BRP151.002.1 yasya saṃsmaraṇenāpi sarvapāpakṣayo bhavet |
BRP151.002.2 vedadvīpaś ca tatraiva darśanād vedavid bhavet || 2 ||
BRP151.003.1 urvaśīṃ cakame rājā ailaḥ paramadhārmikaḥ |
BRP151.003.2 ko na moham upāyāti vilokya madirekṣaṇām || 3 ||
BRP151.004.1 sā prāyād yatra rājāsau ghṛtaṃ stokaṃ samaśnute |
BRP151.004.2 ānagnadarśanāt kṛtvā tasyāḥ kālāvadhiṃ nṛpaḥ || 4 ||
BRP151.005.1 tāṃ svīcakāra lalanāṃ yūnāṃ ramyāṃ navāṃ navām |
BRP151.005.2 suptāyāṃ śayane tasyāṃ samuttasthau purūravāḥ || 5 ||
BRP151.006.1 vilokya taṃ vivasanaṃ tadaivāsau vinirgatā |
BRP151.006.2 vidyuccañcalacittānāṃ kva sthairyaṃ nanu yoṣitām || 6 ||
BRP151.007.1 īkṣāṃ cakre sa śarvaryāṃ vivastro vismito mahān |
BRP151.007.2 etasminn antare rājā yuddhāyāgād ripūn prati || 7 ||
BRP151.008.1 tāñ jitvā punar apy āgād devalokaṃ supūjitam |
BRP151.008.2 sa cāgatya mahārājo vasiṣṭhāc ca purodhasaḥ || 8 ||
BRP151.009.1 urvaśyā gamanaṃ śrutvā tato duḥkhasamanvitaḥ |
BRP151.009.2 na juhoti na cāśnāti na śṛṇoti na paśyati || 9 ||
BRP151.010.1 etasminn antare tatra mṛtāvasthaṃ nṛpottamam |
BRP151.010.2 bodhayām āsa vākyaiś ca hetubhūtaiḥ purohitaḥ || 10 ||

vasiṣṭha uvāca:

BRP151.011.1 sā mṛtādya mahārāja mā vyathasva mahāmate |
BRP151.011.2 evaṃ sthitaṃ tu mā tvāṃ vai aśivāḥ spṛśyur āśugāḥ || 11 ||
BRP151.012.1 na vai straiṇāni jānīṣe hṛdayāni mahāmate |
BRP151.012.2 śālāvṛkāṇāṃ yādṝṃśi tasmāt tvaṃ bhūpa mā śucaḥ || 12 ||
BRP151.013.1 ko nāma loke rājendra kāminībhir na vañcitaḥ |
BRP151.013.2 vañcakatvaṃ nṛśaṃsatvaṃ cañcalatvaṃ kuśīlatā || 13 ||
BRP151.014.1 iti svābhāvikaṃ yāsāṃ tāḥ kathaṃ sukhahetavaḥ |
BRP151.014.2 kālena ko na nihataḥ ko 'rthī gauravam āgataḥ || 14 ||