484
BRP151.015.1 śriyā na bhrāmitaḥ ko vā yoṣidbhiḥ ko na khaṇḍitaḥ |
BRP151.015.2 svapnamāyopamā rājan madaviplutacetasaḥ || 15 ||
BRP151.016.1 sukhāya yoṣitaḥ kasya jñātvaitad vijvaro bhava |
BRP151.016.2 vihāya śaṅkaraṃ viṣṇuṃ gautamīṃ vā mahāmate |
BRP151.016.3 duḥkhināṃ śaraṇaṃ nānyad vidyate bhuvanatraye || 16 ||

brahmovāca:

BRP151.017.1 etac chrutvā tato rājā duḥkhaṃ saṃhṛtya yatnataḥ |
BRP151.017.2 gautamyā madhyasaṃstho 'sāv ailaḥ paramadhārmikaḥ || 17 ||
BRP151.018.1 tatra cārādhayām āsa śivaṃ devaṃ janārdanam |
BRP151.018.2 brahmāṇaṃ bhāskaraṃ gaṅgāṃ devān anyāṃś ca yatnataḥ || 18 ||
BRP151.019.1 yo vipanno na tīrthāni devatāś ca na sevate |
BRP151.019.2 sa kālavaśago jantuḥ kāṃ daśām anuyāsyati || 19 ||
BRP151.020.1 tadīśvaraikaśaraṇo gautamīsevanotsukaḥ |
BRP151.020.2 parāṃ śraddhām upagataḥ saṃsārāsthāparāṅmukhaḥ || 20 ||
BRP151.021.1 īje yajñāṃś ca bahulān ṛtvigbhir bahudakṣiṇān |
BRP151.021.2 vedadvīpo 'bhavat tena yajñadvīpaḥ sa ucyate || 21 ||
BRP151.022.1 paurṇamāsyāṃ tu śarvaryāṃ tatrāyāti sadorvaśī |
BRP151.022.2 tasya dīpasya yaḥ kuryāt pradakṣiṇam atho naraḥ || 22 ||
BRP151.023.1 pradakṣiṇīkṛtā tena pṛthivī sāgarāmbarā |
BRP151.023.2 vedānāṃ smaraṇaṃ tatra yajñānāṃ smaraṇaṃ tathā || 23 ||
BRP151.024.1 sukṛtī tatra yaḥ kuryād vedayajñaphalaṃ labhet |
BRP151.024.2 ailatīrthaṃ tu taj jñeyaṃ tad eva ca purūravam || 24 ||
BRP151.025.1 vāsiṣṭhaṃ cāpi tat tu syān nimnabhedaṃ tad ucyate |
BRP151.025.2 aile rājñi na kiñcit syān nimnaṃ sarveṣu karmasu || 25 ||
BRP151.026.1 yad etan nimnam urvaśyāṃ sarvabhāvena vartanam |
BRP151.026.2 tac cāpi bheditaṃ nimnaṃ vasiṣṭhena ca gaṅgayā || 26 ||
BRP151.027.1 nimnabhedam abhūt tena dṛṣṭādṛṣṭeṣṭasiddhidam |
BRP151.027.2 tatra sapta śatāny āhus tīrthāni guṇavanti ca || 27 ||
BRP151.028.1 teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam |
BRP151.028.2 snānaṃ kṛtvā nimnabhede yaḥ paśyati surān imān || 28 ||
BRP151.029.1 iha cāmutra vā nimnaṃ na kiñcit tasya vidyate |
BRP151.029.2 sarvonnatim avāpyāsau modate divi śakravat || 29 ||

Chapter 152: The abduction of Tārā

SS 245-247

brahmovāca:

BRP152.001.1 nandītaṭam iti khyātaṃ tīrthaṃ vedavido viduḥ |
BRP152.001.2 tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada || 1 ||
BRP152.002.1 atriputro mahātejāś candramā iti viśrutaḥ |
BRP152.002.2 sarvān vedāṃś ca vidhivad dhanurvedaṃ yathāvidhi || 2 ||
BRP152.003.1 adhītya jīvāt sarvāś ca vidyāś cānyā mahāmate |
BRP152.003.2 gurupūjāṃ karomīti jīvam āha sa candramāḥ |
BRP152.003.3 bṛhaspatis tadā prāha candraṃ śiṣyaṃ mudānvitaḥ || 3 ||